SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-1, नियुक्ति: [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक श्रीसूत्रकताङ्चूर्णिः ॥३४॥ क्रियाध्ययन [१७-४३] दीप अनुक्रम [६४८६७४] M/कि० कोवपत्तिएत्ति आहिते ८॥ अहावरे णवमे किरियहाणे माणवत्तिएति (सूत्रं २६), से जहा के पुरिसे जाति-NE मएण वा अहं जात्यादिविशिष्टः असंकीर्णवर्ण उत्तमजातीय अन्येष्वपि विभापा, अण्णातरेण मतेणंति, णस्थि एतेहिंतो अहविहे. हिंतो मदट्ठाणेहिंतो अणं मयहाणं, चरित्तं अस्थि, किंतु संजोगा कायव्या, संजहा-जायमयपते णामेगे णो कुलमयमत्ते० जातिमदमोवि कुलमदमचेचि एगे, णो जातिमदगते णो कुलमदमत्ते सोचि अवत्थु, आदिल्ला तिणिण भंगा घेप्पंति, एवंजातीए सेसाथि। पदा भइतब्वा, दुगसंयोगो गतो, तिगतिगसंयोगे एगो जातिमदमत्तोवि कुलमदमचोवि बलमदमचोवि, एवं चउक्तगपंचगछक्कगसत्तगअट्ठगसंजोगा कायव्या, बुद्धिविभवेण जाच परं हीलेति, परो णाम यो जात्यादिहीनः, अतुल्यजातीय रत्नं हीलयति लजा. | मिति, एवं जाब अणिस्सरदुर्गतं हीलयेति, निंदितो नाम परजात्यादिन्यूनसमुत्था, आत्मसमुत्थो मनस्तापः, जहा इमो वराओ हीणजाती दुग्गतओ बेति, मा मरिसउ कोइ कुलो भोज्जो, जोवि केणइ मंदेणवि सिट्टो तंपि ण जिंदति, सम्बंग णाम मएहितो सो बलिओ रूविओ अथावि दुजातीओत्तिकाउं, श्मशाने इव, एवं सब्वे संजोगा भाणितचा, गरहा णाम परेसिं पागडीकरणं, एस दुजातीओ चंडाले डंबो चम्मारादि वा, परिभवो णाम आत्मनो जात्यादिमदावष्टम्भात् तद्धीनेषु परेपु अवज्ञां करोति, त्रिष्यपि अनभ्युत्थानं न्यूनमासनं असकारिताहारादिप्रदानमित्यादि, इत्तरिओ अल्पप्रत्ययः, इत्वरमित्ययमल्पतरोऽयमसात् जात्यादिमिः असादहं जात्यादिभिर्महत्तर इति अप्पाणं विउकसेड़ विविधं विशिष्टं वा आत्मानं विउकमतीति अपाणं विउकस्से, सो पुण कि जाणह बराओ?, एतानि जात्यादीनि मद स्थानानि इहैव भाति, अथवा बलरूपतपःशुतलामैश्वर्येभ्यः इहापि कदाचिद् अश्यते, किं पुनः परत्र , तद्यदि अत्यन्तं जातिमदादीनि भवंति तो कि स्थ मज्जिती , इतो पुण देहतो चुतो कम्मवितियो अबसो पयाति 1131 [348]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy