SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१७-४३] दीप अनुक्रम [६४८ ६७४] श्रीसूत्रकताङ्गचूर्णिः ॥३४५॥ “सूत्रकृत” अंगसूत्र-२ (निर्युक्ति:+चूर्णिः) श्रुतस्कंध [२], अध्ययन [ २ ], उद्देशक [-], निर्युक्ति: [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२ ], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: LS / - तासु तासु उच्च नियतासु गतिसु, उपपद्यत इत्यनर्थान्तरं, रंगनट इव, सो चैव राया भवति, सो चैत्र राया भवित्ता सो चैव दासः, सो चेव इत्थीवि, को या तस्स माणो १, एवं जीवोवि एगता खत्तिओ, अथवा यत्र परवशता तत्र को मानः १, सर्वः कर्मवशेन, एवं गन्माओ गव्यं गभाओ अगमं अगभाओ गन्भं अगभाओ अगर्भ मणुस्सर्पचंदियाणं गन्भो सेसाण अगन्भो, जम्माओ जम्मं एवं एकभंगो, णरगाओ परगं चतुभंगो, यावत्स्वकर्म्मवशादेव सुखी भवति दुःखी वा मृत कर्म्मभिरेव शोभनामशोभनां गतिं नीयते, उक्तं हि - 'आकडणं कर्मा, कर्मणं विकद्धती'ति एतद्भावे उत्कर्षापकर्षो को नाम ?, जो पुण मानी तस्स अवमानितस्स रोसो भवति तेनोच्यते- चंडे थद्धे चंडे कोधीत्यर्थः, जात्यादिधर्म्मः स्तब्धः, अवमाणितो सिमा रुस्सति, रुडोऽपि माणंपि का गतिः तेन १, क्रोधमानयोर्नित्यमन्योऽन्यस्य विद्यते, चचले नाम० अगंभीरे, मुहुत्तेण अवमाणितो रुस्सति धरथरेति अकोसति जात्यादिमिरात्मानं, प्रशंसति मानी यावि भवति, चशब्दः पूरणे अपिः संभावने, माणी अवमाणितो चंडो चवलो च भवति, एवं तस्स माणदोसा सावअंति, णवमे किरियाट्ठाणे ९ ॥ अहावरे इसमे मित्तदोसवत्तिएत्ति आहिए ( सू २७ ) से जहाणामए केइ पुरिसे मातीहिं वा पितीहिं वा जाब सुहाहिं वा संवसमाणे तेसिं अण्णतरे निवाइए वा अवराधवइए ताव अकोसो वा कारण हत्थेण वा संघट्टे वा उपकरणे या कम्हियि भिण्णे वा एवमादि लहुमओ-अल्प इत्यर्थः, सीतोदगे वा कार्य उबलेत्ता. भवति, हेमंतरातीसु, उसिणोदवियडेण वा कार्य उस्सिचित्ता भवति, वियडग्रहणा उसिणतेल्लेण वा उसिणकंजिएण वा अगणिकाएण वा उम्मुण वा तत्चलोहेण वा कार्य उड्डहिता भवति, कंडण वा वेढेतुं पलीवेति, सो चेच कडग्गिति बुच्चति, आह- 'हिंसाश्रवा: केशव । मायया वा विषेण गोविन्द । दिवाग्निना वा' छिज्जति से सओ कसओ, सैस कंठ्यं, उद्दालेत्ति चम्माई लंबावेति, दंडोति [349] BIMORE मानप्रत्ययं ||३४५||
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy