SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: क्रियाध्ययन प्रत सूत्रांक श्रीमत्रकताचाणिः ॥३४३॥ [१७-४३] दीप अनुक्रम [६४८६७४] दित्सुर्वा कस्यचित् किंचित् स यदा अन्येन अपदिश्यते एवं कुरु अहि वा असंवादेहि स एवं विसंवादिज्ज तो पुण कोइ रुस्सति कोइ तुस्सति, ण एवं केइ विसंवादेति, सयमेव अज्झस्थियण हीणो अदीणे दीणे, अथवा समित्येकीभावे सम्यम्बादः विसंवादः, | क्षेपः प्रपञ्चः, अन्य वा किंचिदप्रियं वचनं काममप्रियमुक्तस्य कोपः, स एवं अविसंवादितोवि अकस्मादेव हीणोत्ति हीणे सरतो ओयातो छायातो, दीणो णाम अकृपणोऽपि सन् कृपणवनिःसंहृतोऽवतिष्ठते, दुट्टोचि अकृतापकारस्थापि प्रदुष्यते, दुष्टमनाः दुर्मणाः, इष्टविषयप्रार्थनाभिमुखं हि मनः तदलाभे अपहतं भवति, अभिहतमित्यर्थः, मनसा च संकल्पाः मनःसंकल्पचिन्ताः जार अति | तत्क्षणं आत्मानमधिकृत्य वर्तते आध्यात्मिका अध्यात्मे संश्रिताः अज्झत्थसंसरया, अथवा युक्तमासंसयमेव समानदीपत्वे कृते अज्झत्थया आसंसइया, अहवा संशयः अज्ञाने भये च, संशयं कुर्वतीति संशयिता, कसाएहिं कपायावृत्तमतिर्न किंचि जानीते, भयं चास्य इह परत्र च भवति, चचारि, तंजहा-क्रोधं वा ४, अप्पणो कुज्झति, अगम्म वा गंतु, वाया दुरुत्तरं वा काउं अप्पणो चेव रुस्सति, रुट्ठो ओहतमणसंकप्पो अज्झत्थमेव कोहमाणा, सिस्सो पुच्छति-एते कोहादि अज्झत्थतो जाता किं अज्झत्थं भवति?, A उप्पतिमाणं भावाणं उभयथा दृष्टत्वात्संसयः, तत्र तावत् तुभ्यः पटो जातः तंतुप्रत्याख्यानाय भवति, गोलोमाविलोमेभ्यो दूर्वा जाता, कारणमविलक्षणा भवति, एवमध्यात्मक्रोधाया जातो किमध्यात्म भवति पटवत्सूत्राकारादन्यत्वे आहोश्चि दूर्वा यथा खकारणेभ्योऽन्या, एवमध्यात्म कपाया अध्यात्मवतिरिक्ता वा भयंतीति संदेहः ?, उच्यते-कपायास्तापन्नियमादध्यात्मं च स्यात् , कषायाः स्यादन्यत् खदिखनस्पतिवत् च, कथं ?, येनाकपायस्यापि अध्यात्म भवतीति, कथं काए विदु अज्झप्पं अपायस्यापि कायवाड्मनोयोगा भवन्तीतिकृत्वा तेऽध्यात्म भजते इति, निराश्रयकपायवतो हि कपायिणश्च, एवं खलु तस्स तप्पत्तियं अट्ठमे ॥३४३॥ [347]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy