SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: कियाध्ययन प्रत सूत्रांक [१७-४३] दीप अनुक्रम [६४८६७४] श्रीमत्रक- 10/च पहुवचनं अहया माईहिति सवचीणीओ मातुसियातो पितुस्सिताओ गिहिताओ, पितीहिंति पितुपितृव्यादयः पिवयंसावा, वाचूर्णिः सेसाणि भातिमादीणि मिनं अमिचंति निग्गहणा, एते चेव पुन्बुद्दिट्ठा मायादीया गहिता, तेसिं एगतरं वा, गतो वा खणखण॥३४२॥ उत्तिकाउं घरं अतितवानिति, तं वा मित्रं च अमित्तमिति मिचे वधितपुब्वेति, सांदृष्टकं क्रियते, अध केह वधितपुव्वे भवति अजा|णतो दृष्टेविपर्यासः, दिद्विविष्परियासिया, से जहा० केइ पुरिसे गामघातंसि या रातो वा वियालसि वा दिवसतो वा तावद् भ्रांतलोचनः अतेणं तेणंति अतेणे हतपुव्वे भवति आसग्यो वा असिमादिणो जइ दिट्ठीविपज्जासो ण हंतो ण मारतो तस्स ते | सावज्जेत्ति पंचमा किरिया, दंडो घात इत्यनान्तरं, स तु पराश्रयं दण्डं समादियति एभिरिति दंडसमादाणे । इदाणिं प्रायेण | आत्माश्रयाणि, ण च एकान्तेन तेसु परस्स ववरोवणं भवति तहावि कम्मबंधो भवतितिकाउं किरियाट्ठाणाणि उचंति, आदिल्लाई | पुण किरियाट्ठाणत्तेवि सति दंडसमादाणेवि सति दंडसमादाणा बुचंति ५॥ अहावरे छट्टे किरियाहाणे मोसावत्तिएत्ति (सूत्रं २३) से जहाणामए मोसवत्तिए आतहेतुं वासहेतुं वा सहोदोवि कोइ चोरो गहितो अवलवति गाहं चोरोत्ति, पाइहेतुत्ति पुत्तो वा से अण्णो वा से कोइ ण एस चोरो णो पारदारिओ, एम भत्तगादी परिवादे सइ, मुसं भणावेइ मोसोवदेसं करेइ एवं तुम भणेज्जासि, कूडसक्खी वा करेति, अण्णं वा अणुजाणतेत्ति चेव भणति-सुट्ठ तुज्झेहिं अबलतं, योगत्रिककरणत्रिकेण ३ । सावजे ति छट्टे किरिया०६॥ अहावरे सत्तमे किरियहाणे अदिन्नादाणवत्तिएत्ति (सूत्रं २४), आतहेतुं हरि| स्सामि इति एवं णेति, अगारपरिवारहेतुं वा हरति, योगत्रिककरणत्रिकेण सावज्जेति सत्तमे किरिए ७॥ अहावरे अट्ठमे अज्झथिए (अज्झत्थवत्तिएत्ति) (सूत्रं २५), से जहा० केइ पुरिसे णत्थि ण च विसंवादेति, यो हि यद्विवक्षुश्चिकीर्षुर्वा [346]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy