SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत कियाध्ययन सूत्रांक ताङ्गचूर्णिः [१७-४३] दीप अनुक्रम खाहित्ति तेण मारेमि, एवं सो अण्णस्स अट्ठाए तं राष्पं मारेति, अथवा अन्य इति परः पराश्यः अण्णिायं हिंसेतीति, एतेण 'कोइ श्रीसूत्रकृ मम मारतो आसि, हिंसंति उद्यतायुधः' एवं जहा सुरायादि, हिसिस्सतित्ति जहा आसनीयो तिवटुं, मा मे मारेसतित्ति मारि॥३४॥ तुमिच्छति, रायाणो वाऽद्दामाए खुड्डलए चेव मारेंति, एवं ममं वा अण्णं वा अगि वा एक हिंमतिचि त्रिकालो भावितव्यः, तसेसु दुपदचतुष्पदअपदादिपु जाव थावरेसु विहिसिंसुति रुक्खसालियं अजाणतो आवडितो रोसेण छिदति, उक्तं हि-'एत्तो किं कट्टतरं जं मू०' हिंसतित्ति रुक्खमालं पडतं अणामंतं चेव आयुधेण छिंदति, हिंसतित्ति दब्भसूइमादीकण्टए मलेति, यथा वा साक्यभिक्षुः पलं पत्रं छिन्नं वा, योगत्रिककरणत्रिकेण णिसिरति, तो दंडसमादाणे ३।। अहावरे चउत्ये अकम्हावत्तिएत्ति आहिजइ, (सून २१) अकस्मात् नाम हेत्वर्था पञ्चमी अकस्मात , से जहाणामए केइ ताव पचतदुग्गंसिवा मियवत्तीए. मृगा एव यस वृत्तिः सङ्कल्पो नामामिप्रायः मृगान् मारयिष्यामीतिकृत्या गृहानिर्गच्छति तदेवास्य प्रणिधानं धुद्धिरभिप्राय इत्य| नर्थान्तर, अथवा प्रणिधान, बीतं संगमादीहि अप्पाणं ण वेत्ति, उक्तं हि-वीतं मयणो सरणो०, विगद्धार गंता एते मिगत्तिकट्टु जाव णिसिरति से मिगं वधिस्सामित्तिकट्टु, तित्तरंति वा जाव कजिलं वा विधित्ता भवइ, जहा मृगं तहा अन्न दुपदचतुष्पदं Mसिरीसिवं या विधित्ता भवति, इति खल से अन्नस्स अट्टाए जान से जहाणामए के पुरिरो सालिमाइ णिलिजमाणे निन्दसाणे अन्नयर अन्नतरस्स हत्थं निसिरति, सत्यं वा अशियगमादि, से समागमे या मरणकाले सुगंगी तणजातिसालिमाइ छिदिता भवाते, HEL इति (खलु) से अन्नरस अट्ठाए अनं फुसति णाम छिंदति अथवा फुसंशि फसमाणो चेव दुक्खं उपपाडेति, किं पुण छिजमाणे १, | चउत्थे दंडे ४॥ अहावरे पंचसे दंडे (सूत्रं २२) से जहाणामए केइ पुरिसे माईहिं वा पितीहिं वा नियमात्मनि गुरषु [६४८६७४] ॥३४॥ OLL [345]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy