SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत श्रीसूत्रक ध्ययन सूत्रांक । ॥३३८ A [१७-४३] दीप अनुक्रम [६४८ वा अवन्धो होजा, जो पुण अपसत्येसु भावट्ठाणेसु सो णियमा पायोगियं वा सामुदाणियं वा संपराइयं वा बंधति, अर्थापत्तिश्चात्र द्रष्टव्या, समुदाणीयग्रहणात् इरियावहियावि गहिता, पसत्थभावट्ठाणगहणा अपसत्थट्ठाणमवि गहितं, एताहि किं कज्जति ?, उच्यते, किरियाहिं पुरिसा पावाझ्याओ सव्वे परिक्खिज्जा, तंजहा-धम्मेति लोयाणुगामियभावं पडिसंधाय तत्थानासे भवति महेच्छे महारंभे, तहा धम्मपक्खेवि पुणो तउबकरणं च विप्पजहाय भिक्खायरियाए समुढेता इति वक्ष्यामि, तत्थ धम्मिया धम्मिट्ठा से | जहाणामए अणगारा भगवन्तों तिधा पावाझ्या परिक्खिज्जंति मंडलबाहिंहिता अगणिकायपाती य, णिजुत्ती समत्ता। सुत्ताणुHOT गमे सुत्तमुच्चारेयव्यं-सुतं मे आउसं तेणं भगवता इह खलु(सं)जूहेणं (सू०१७) जूहे संजूहः संक्षेपः समास इत्यना न्तरं ये ते क्रियावन्तः ते सव्येवि एतेसु दोसु ठाणेसु वटुंति, तंजहा-धम्मे अधम्मे च उवसमे या अणुवसमे या, धर्म एवोपशमः उपशम एव च धर्मः, उभयावधारणं क्रियते, अथवा उपशमाद्धर्मों भवतीति तेन धर्मग्रहणे कृतेऽपि उपशमस्य क्रियते ग्रहणं, | एवं अधर्म अनुपशमे च विभाषा, अर्चितत्वात् पूर्व धर्मस्योपशमस्य च ग्रहणं कृतं, इतरथा हि पूर्वमधर्मोऽनुपशमश्च भवति पन्छा धम्म उवसमं च पडिवज्जेति, तेण एते दो चेव पक्खा भवंति, तंजहा-धम्मपक्खो अधम्मपक्खो य, तस्स पढमस्स ट्ठाणस्स अधम्मपक्खस्स विभंगो विभाग इत्यर्थः, इह च खलु पाईणं वा ६ संतेगतिया मणुस्सा जाव सुरूवा वेगे, तत्र घातो हिंसा मारणं दंड: अधर्म इत्यनर्थान्तरं, तेसिं पुण सब्वेसिं अधम्मपक्खे वट्टमाणाणं इमेतारूवं दंडममादाणं संपेहाए जाव हिंसापरद्धस्स दंडः क्रियते एव, अत्र अधम्मपक्खे अणुवसमे य वट्टमाणस्स दंडस्स समादाणं ग्रहणमित्यर्थः, सपेहाएत्ति संमं पेहाए दणं , तंजहा-णेरइएमु तिरिक्ख० मणुस्सेसु देवगतीए य एतावं ता, पाणादिकं तु जाव वेमाणिएसुत्ति, मणुस्साणं दंडसमादागं समीक्षितुं आह ६७४] ॥३३८॥ [342]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy