SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: क्रिया ध्ययन प्रत सूत्रांक श्रीसूत्रक ताङ्गचूर्णिः II ॥३३९॥ [१७-४३] दीप अनुक्रम | यदि मणुस्साणं चउगतिसु दंडसमादाणं सेसाणं ओरइयतिरियदेवाणं तेसिं णाम किरियाहाणेसु वट्टमाणाणां दंडोणस्थि ?, उच्यते, अस्ति, कथं ?, जे यावण्यो तहप्पगारा, अण्णे मणुअवज्जासु तिसु गतिसु, प्रकार इति सादृश्ये शरीरेन्द्रियादि, णेरड्यदेवाणं पुष्णा| दिलक्षणत्वात् शरीरसादृश्यमन्ति, तिरिक्खजोणियाओ ओरालियशरीरसादृश्यं इन्द्रियसादृश्य, 'विन्नू वेयणं वेयंति' 'विष्णू' | संज्ञानग्रहणं इन्द्रियाणां च तानि केषांचित् सगलाणि, इंदियणिमित्तं चेच, उक्तं हि-"भवपचइयं देहं०" गाथाओ तिष्णि, अहवा | विन्नू वेदेति य भंगा ४, सणिणो वेदणं विजागंति य वेदति य, सिद्धा विजाणंति ण वेदंति, असणिणो ण जाणंति वेदंति, अजीवा न जाणंति ण वेदयन्ति, एत्थ पुण पढमततिएहिं भंगेहिं अहिगारो, वितियचउत्था अवत्थू , तेमिंपिएयाइंति जहा मणुस्साणं तधा तेसिपि नेरइय० किरियाठाणाई भवन्तीति अक्खाताई, तंजहा-अहादंडे जाव इरियावहियाए। तत्थ पढमे दंडसमादाणे (सूत्र १८) आहिज्जतित्ति आख्यात इत्यर्थः, से जहाणामए केइ पुरिसे आतहेतुं वा आतहेतुति आत्मार्थ, | णातहेतुति पुत्रदारादीणं अट्ठाए, अगारहेतुति घरस्स खंभे इट्टकादि वा करोति, परियारोत्ति वासभत्तगचारभट्टासहत्थिमादि परिवारो, अहया घरस्सेव वा पडियादिपरिवारं करोति, एवमादीणि अट्ठाए दंडं तसथावरेहिं पाणेहिं तं च सयमेव णिसिरति, तस्स ताव अण्णे अहिउंजति अण्णे बोहंति, अण्णणे मंसादीणं अट्ठाए उद्दयेइ, थावरेवि, अण्णेवि हन्ति अ अण्णे छिंदति अण्णे | तच्छेति अण्यो आहारहेतुं खाति वा, एवं अण्णेहिघि कारवति, कीरतंपि समणुजाणति, योगत्रिककरणत्रिकेण विभासा, एवं खलु तस्स तप्पचियं तत्प्रतिकं सायद्यकर्म पढमे दंडसमादाणे १। अहावरे दोचे अणत्थदंडेत्ति (सूत्रं १९) से जहाणामए केइ पुरिसे जे इमे तसथावरा पाणा ते णो अचाए अर्चयन्ति तामिति अर्चा-शरीरं तस्य मार्यमाणस्य शरीरमुपयुज्यते यथा मृगं, [६४८ ६७४] [[343]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy