SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत क्रियाध्ययन श्रीसत्रक सूत्रांक ॥३३७॥ [१७-४३] दीप अनुक्रम [६४८६७४] हि 'गेण्हा य काइएण' कायफिरिया गमणादि, उवायकिरिया द्रव्यं येनोपायेन क्रियते, यथा पटं वेमनलिकांछणितुरिचि-1 गचूर्णिः लेखनादिमिः पटसाधनोपायैः शिखितप्रयत्नपूर्वकं पटकारः करोति, एवं घटादिष्यपि आयोज्यं, करणं णाम यद्येनोपायेन करणीयं द्रव्य तत्व क्रियते नान्यथा, अथया करण हितं, करणीयान्मृपिण्डात् बटः क्रियते नाकरणीयात् उपदग्धाच्छ क्यते पापाणसिकताभ्यो वा, समुदाणकिरिया णाम समित्येकीभावे जंकम्म पयोगगहितं तं पसिट्टाएगाण समुदयसमुत्थं पुट्ठणिधत्तणिकाचितं स्थित्युपायापेक्षं करोति सा समुदाणकिरिया, उक्तं हि-'कम्म जोगणिमित्तं बज्झति०' सा य पुण समुदाय किरिया असंजतस्स संजतस्स | अप्पमचसंजतस्सवि जाव सकसायया ताव कीरति, इरियावहिया पुण छ उमत्थवीतरागस्स केवलियस्स जाव सजोगिचि, किरिया ट्ठाणं पुण एक चेव सयोगी, मम्मतकिरिया णाम जावतियाओ सम्मदिट्ठी कम्मपयडीओ बंधति, प्रायेण अपसत्थाओ ण बंधति, Pइदाणि मिन्छादिट्ठी सव्वासि कम्मपयडीणं मिच्छादिट्ठीओ बंधओ होइ आहारगतित्थगरतं च मोत्तूणं, सम्ममिच्छादिट्ठी इदाणि जाव कम्मपगडीओ बंधति येन बंधति जयाओ विभासियधाओ, तंजहा-सम्मामिन्छादिही मिच्छ पंचगं आहारगतित्थकरविAF भासा 'पिदाथिदा पयलापयला श्रीणद्धि ण चंपतु एवं' तु एवमादि इदाणिं । हाणं-णामं ठवणा दविए खेत्तद्धा ॥१६७|| गाहा, जहा लोगविजए तहा, तओ भणियबाओ किरियाओ डाणं च, एत्थ कतराहि कतरेण वा द्वाणेणं अधिकारों ?, तत उच्यते, | समुदाणिवाणिहणयोगट्ठा समुदायकि रियाहि अधिकारो बंधणचंधणयो अधिगारो सम्मपयत्तेण भावकिरियाओ, ठाणं च, एस्थ कतराहिं कतरेण वा वाणेणं, आह-किं इरियावहियाकिरियाए णो अधिकारो?, उच्यते, सा संमपयने ठाणे वट्टमाणस्त भवत्येव, ताई पुण सम्मपयचाई भावठाणाई विरती संजमहाणं-लोगोचरियो परिग्नहो पसत्थभावसंधणा यत्ति एतेसु चट्टमाणो इरियाबंधो ॥३३७॥ [341]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy