SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], नियुक्ति: [१४२-१६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत क्रिया: ध्ययन सूत्रांक [१-१५] दीप अनुक्रम [६३३६४७]] श्रीमत्र- शसु हिंसायां शशति तेनेति शस्त्रे-अश्यादि सत्येण कामितं जीवभावात् सत्थादीनां सत्थेणा अजीवभावात् , परिणमितं जीविता था, ताङ्गचूर्णिः | पारणामितं यणादीहिं, अवहिसितं उग्गमदोसादी, तं एसणिजं एसियं वेसियं न इत्यादि, अहवा जहा वेसीयाणि रूपादि जोएति ॥३३४॥ तंपि सामुदाणियं एतत्प्रज्ञस्यासणं पिण्डकप्षियस्येत्यर्थः, अहवा पण्णग्गहणे कुसणं घेप्पेत्ति असणग्गहणा दुरुयणो अयवावादि वा, कारणट्ठा वेदणादि, पमाणं बत्तीसं, बिलमित्र जहा विले पण्णउ पविसति ण यतं विलं आसातमितिकाउं सम्मिलावेंति तडाई, जहावा किंचिवि लेटु घेज्झति, पातं बिलं संमिलावेंति आसादेन्ति वा, पणउत्ति जहा पण्णओ किंचि मंडकादि अणासादितो असति, भूतेण तुल्लेणं, एवं साधूचि णो वामातो हणुवातो दाहियं दाहिणओ वा वाम, अण्णं अण्णकाले, कालो दुविथो-गहणकालो परिभोगकालो य, छुहितो भिक्खावेलाया, अकाले बरसे, तिसितो पाणं पिवति, पुव्यं च भुंजेति मज्झे पाणगं पिबति, वत्थं जम्मि काले परिभुज्जति N/ उदुवासेसु वा, वासे या वासत्ताणं, सीते वा लेणं, लयति लीयतेऽसिनिति लेणं सेज्जा गहिता, जहा य सोतव्वं पडिमापडिवण्ण एणचि गएणवि सेज्जाए वसति, सुसाणादिसु उड्डबद्धे, वासासु सेज्जं उबलीयति, सेसा णिचं सेज्जामयंति, सयणं सयणकालेत्ति | संथारसेज्जा गहिता, जयणाय विहिणा सुप्पति, से भिक्खू मात्रज्ञः आहारोवधिसयणस्वाध्यायध्यानादीनां मात्रां जानातीति, | अण्णतरं दिसं वा रीयमाणे आइक्खेज्ज धम्ममाइक्खे जहा धुते, से भिक्खू धर्म कहेमाणो णो अण्णस्स हेतुं पाणवत्थलेणसPalयण णो अण्पोसि विरूवरूवाणं पूयासकारसद्दरूवगंधादिकामभोगाणं, गण्यत्य धम्मं णिज्जरहताए इति खलु हेतुं एवं णिरुवधं | मिरासंसं धर्म, तस्स मिक्खुस्स अंतियं जो सो उदिसमागतो तीरही तस्स अंतिए धर्म सोचा नं सद्दहमाणा उट्ठाए धीरा अस्सि धम्मे सुहिता, ते एवं सम्बोधगता सर्वात्मना उबगता इत्यर्थः, बाहिरेण अभितरकरणेण य आचार्यसमीपं गत्वा उपेत्य मकवाDPIRITUNER ames ॥३३४॥ [338]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy