SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], नियुक्ति: [१४२-१६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत क्रियाध्ययन सूत्राक [१-१५] दीप अनुक्रम [६३३६४७] श्रीसूत्रक Meणासइ समारंभंति पब्वइ योगत्रिककरणत्रिकेण, अहिंसा गता, से भिक्खू जे इमे सचित्ता मीसा सदरूवा कामा गंधरसफासा भोगा तानचूर्णिः सचित्ता दुपदादि दुपदेसु सद्दादि इत्थीपुरिसगीतहसितभणितसद्दा कोइलसुयमयणसलागा हंसाण वा, एतेसिं चेय अलंकिताणं ॥३३॥ मणुआणं तिरियाणं च हंसमयूराणां, रूवसंपण्यो णामेगे णो स्वसंपण्ण चतुभंगो, चउप्पदसद्दा हयहेसितहत्थिगुलगुलाईये वसभढ कितादिरूवं एतेसिं चेव अण्णेसिं च, अपया सदा पोसवणपवादादि वातेरियाण वा सालीणं रुक्खाणं तणाणं वा अचित्ताणं 'तेसि भंते! तणाणं मणीण य केरीसए सद्दो किष्णवरित्यादि विभासा, वीणादीणं वा मीसाणंपि भासितव्वा, सद्दे वेणुसद्दो रूवे | अलंकिताणं, बुत्ता कामभोगा, सचित्ता मंधा दुपदाणं पमोच्छासा माणुआ, रसो तत्थेव, फासो इत्थीणं, चउप्पदे विदाणं गंधो रसोवित्थ तत्थेव, फासो आसट्ठादीणं रसेसु पुप्फफलाण फासे हंसतूलादीणं, एते कामभोगे योगत्रिक करणत्रिफेण णेव सयं परिगि| ण्हेजा ३, से भिक्खू जं इमं संपराइयं कर्म काइ, सम्पराए भवं संपराईयं संपरेंति वा जेण तासु संपराइयं, अब रक्षणादिपु न कृतं, | मात्रं संवेद्यते, तच तत्पदोपनिद्ववमात्सर्यान्तरायासातनोपधातैबध्यते जाव अन्तराइय ते कर्महेतवः नापि खयं करोति ३ से भिक्खू जं पुण जाणेजा असणं वा ४ आहारो, इदाणिं यस्मादुक्तं 'नाशरीरश्चरेत् धर्म, नाशरीरस्तपश्चरेत् । तस्मात्सर्वप्रयत्नेन, कर्त्तव्यं देहरक्षणम् ॥ १॥ उक्तं च "धम्म णं चरमाणस्स पंच णिस्साठाणा पण्णत्ता इत्यादि" कंठयं, अह पुणे जाणेजा विजति तेसिं परकमे हिंसादिप्रवृत्तिः, पराक्रमः प्रकरणमित्यर्थः, आतपरउभयपराक्रमः खभावः धर्मः जस्स अट्ठाए अप्पणो परस्स य भंगा ४, चेतितं कृतं करिज्जमाणं वा तत्किमर्थं ?, उच्यते-अप्पणो पुत्चाईणं भोजगाएत्ति, भुज पालनास्यवहारयोः यत्पालनीय अभ्यवहरणीयं च वस्त्राभरणादि आहारश्च, एवं तस्स अट्ठाए णिहिते, तस्स णिहितं भंगा ४, उग्गमे१६,उप्पादणाए १६, एसणा,१०, पसत्था, ॥३३३॥ [[337]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy