SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], नियुक्ति: [१४२-१६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: B पुंडरीका प्रत श्रीस्त्रक तानचूर्णिः ॥३३२॥ RINJAL ध्ययन सूत्रांक [१-१५] दीप अनुक्रम [६३३६४७]] चेब दिलु, सुतं सुत्तेहि, विविधं विसिटुं वा णातं विण्णातं, इमेण वा सुचरिततवणियम सुचरितं तयो बारसविधो, नियमो इंदियनोइंदिय०, ब्रह्मणश्चरणं बंभचेरं चारित्रमित्यर्थः, इमेण जातामातागु(ब)त्तिएण धम्मेण, यातामाता यस्य वृत्तिः स भवति यातामातावृत्तिकः, यात्रा नाम मोक्षयात्रा, मात्राऽल्पपरिमाणा या वृत्तिराहारादि, उक्तं च-'यात्रामात्राशनो भिक्षुः, परिशुद्धमलाशयः। विविक्तनियताचारः, स्मृतिदोपैर्न बाध्यते ॥१॥' इतो चुतो देवे सिया कामकमित्ति यतिमितान् कामान् कामयते तान् लभते चासेवतित्ति, वसे इंदियाणि जस्स चिटुंति, कामवसवत्तिगहमेण अहविधं लोइयं इसरियं सहतं, तंजहा-अणिमा लधिमा महिमा प्राप्तिः प्राकाम्यं ईशित्वं वशित्वं यत्र कामावसायित्व, सिद्धे वा अदुक्खमनुभवतेत्ति, एते चेव अट्ठविधा सिद्धा ते, इच्छाए सुहं वा दक्खं वा भवति, एस्थवि सिया एत्थवि णो सियत्ति एरिसओ भवामि. एरिसमिति एरिसओ देवो भवामि, एरिसओ चा पुरिसो, इच्छियरूपो, इस्सरिओ वदे-देवे, एरिसया च मे सद्दादयो विसया भवंतु, एवमादि आसंसप्पयोग पुरतो काउंणो विहरेज्जा, स एवं भिक्खू सद्दे हिं अमुच्छितो जाय फासेहिं विरतो कोहातो जाव मिच्छादसण सल्लाओ जहा अमुच्छितो सद्दादिएसु विमएसु सुभेसु, असुभेसुवि अदुडे, विरतो कोहातोत्ति णिग्गहपरो, णिक्खीणा सबसो चेव, उत्तरगुणा एते मुत्ता अमुच्छतेत्ति, इति से माहणा आदाणतो इतिः परिसमाप्तौ उपप्रदर्शने वा, कस्स आदाणं?, कोहादि ४, अथषा आरंभो पयणादि परिग्गडो वा सचित्तादि कामभोगा सणातमा सरीरंबा, महंति-महंत एतं कम्मादाणं, सद्दाणं अमुच्छितेऽद्वेपो वा यथाऽग्निः क्षीणेधनो उपसंतो ण डहति उपसंतो मोक्खं तु धम्मेसुहितो उपसृत्य उपरतो हिंसादिकर्मसु आयरियसगासे वा अविरतिप्रतिविरतो पडिविरतो स मिक्खू भवति, जे इमे तसथावरा विषयार्थ अचिन्त्यत्रादुपदेशकसाथ पूर्व च तसा उ पत्तो, तेऽवि पयार्थ HitmINISTRATION I KANHAINTERESTMIDARASATISE KAITRIPATHANNEarthiMIND Mara ||३३२॥ [336]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy