SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], नियुक्ति: [१४२-१६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: पुंडरीकाध्ययनं प्रत श्रीरात्र- जे खलु गारस्था सारंभा सपरिग्गहा पासंडत्थावि सारंभा, दुहयोति दोवि ते, अथवा पुब्धि पच्छा य, अहवा सयं परेहि य, अहवा सूत्रांक तारागेण दोसेण य, इति संखाए ज्ञात्वा, दोहि अंतेहिं अदिस्समाणेहिंतो गारत्थावृत्ते पासंडवृत्ते इति भिक्खू रीएजत्ति ॥३३०॥ । इति परिसमाप्ती उपप्रदर्शने वा, भिक्खु रीएज इति, तत्थ पण्णवगदिसं पहुंच से बेमि पाईणं वा ६ एवं दुविधाए परिणाए [१-१५] | परिणायकम्मे, परिज्ञातकर्मत्वात् व्यपेतकर्मा अवन्धक इत्यर्थः, अवन्धकन्वात् पूर्वोपचितकर्मणः वियंतिकारिए, अंतं करोत्येव IAS/माख्यातं भगवता, कथं अंतं करोतीति ?, अत्रोच्यते, तत्थ भगवता छज्जीवणिकाय०, उक्तं च-'पुत्र मणितं तुजं भणत्ती दीप तत्या'ते कह रक्खितव्या ?, अन्तोधम्मेण, कह अंतोधम्मं भवति?, से जहाणामए मम अमापदण्डेण आउडिजमाणस्स, अनुक्रम || आउडिजइ खीलउ, जहा सीसे हम्मइ खीलगो तहा सकण्यो आउडिजति, हम्मति तज्जणं, वाघाए आउडिजति हमइ एगट्ठा, देसि या आसज, अयमण्णत्थ वुचति जहा ओयणो कूरो भचं ददाति, एक एवार्थः अण्णण्णधामिलवेंति, एवमाननक्रियायां केह [६३३ आउडत्ति भणंतिचि, केई हम्मतिति भणति, केई पुण तिहिवि पगारेहि, तातिगाढं दुक्खं परितावणा, जेण वा मरणसंदेहेण भवति, ६४७] किलावणं पुण मुच्छा, मुच्छकरणं जाव लोमकरणं, लूयते लूगंति वा तमिति लोमं दुक्खाविज्जतो, अंगाई अक्खिवंतो हिंसंति करोति, || इच्चेव जणे सधे पाणा जाब दुक्ख पडिसंबेदेंति, एवं अंतोषम्मेण जाणित्ता सब्वे पाणा ण हतव्या, आह-किमयं धम्मों वर्द्धमानस्वामिनैव प्रणीत:?, आहोखिन पभाद्यैरपि तीर्थकरैरन्यैश्च ततः परेणातिकान्तैः, किमिति ?, जमु सब्बे पाणा०, एवं शिष्येण चोदिते आचार्यवाक्यं-से बेमि जे अतीता अणंताजे अ पच्चुप्पन्ना साम्प्रतं बर्द्धमानखामिकाले पण्णरससु कम्मभूमीसु जे आगमेस्सा अणंता अरहंता भगवंतो सब्वे ते एवमाख्यातवन्तः एवमाख्यासंति अर्थतः, अतीतानागतकालग्रहणसूत्रेण [334]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy