SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१-१५] दीप अनुक्रम [६३३ ६४७] • 113 श्रीसूत्रताङ्गचूर्णिः ॥ ३२९॥ DESPRE IN “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [२], अध्ययन [ १ ], उद्देशक [-], निर्युक्ति: [ १४२ - १६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०२], अंग सूत्र- [ ०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: 11490 जाणेजा, इह खलु गारत्था सारंभा सपरिग्गहा आरंभो पयणपायणादी हिंगाप्रवृत्तिः परिग्गहो खेचवत्थहिरण्णादि, संतेगतिया समणा पंच, माहणा द्विजातयो गहिताओ, आद-णणु गारत्थगहणेण द्विजातयो गहिता १, उच्चते- केचिद्विजाः घरदारं | पर्याहिऊण लोडआई तित्थतवोवणाई आहिंडंति मिगचारियादि चरति, समणोवासगा वा, ते तु अविरतत्वात्, जे इमे तस्थावरा - पाणी ते करिसणपयणपायणादिसु वद्यमाणा समारभंति अण्णेहिं समारंभावेंति, उदेसियभोषणा पुण अण्णे समारभंते समणुजाणंति, किंचान्यत्, जे इसे कामभोगा सरूवा कामा गंधरसफासा भोगा, तदुपकारिषु द्रव्येषु कामभोगोपचार कृत्वाऽपदिश्यन्ते, तेसिं परिगिति वणिय करिमादयो, इस्सरपुरिमा परिगेहाने ते परिगिन्हन्ते य समगु जाणंति, एवं समणमाहणेसु विभाषा, तिविहूंतिविद्वेण सारभे सपावए गातुं गारत्थे समणमाहणे य, संसारभया अहं खलु अगारमे अपरिग्रहे भविस्यामि, स्याद् बुद्धि:-अगारभो अपरिग्गहो य कथं शरीर धारयिष्यति ?, उच्पते, जह खलु गारत्था सारंभा एगतिना समयादगारंभं प्रति जड़ णाम के अणारंभा अपरिग्रहा वा आरभं प्रति असंयतत्वात् सारभा सपरिगहा चेन, तत्थ जे ते दव्वारंभं प्रति सारभा सपरिग्गदामिखगमादी ते चेत्र विस्साए आहारोबहिसेज्जादि जायमाणा वंमचेर बसिस्सामो चारित्रमित्यर्थः, कस्स णं तं हेतुं ? कस्माद्धेतोः भवतानुत्सृज्य तानेवाशपति १, उच्यते, जहा पुग्यं तहा अवर अहावर तहा पुत्रं, आहाजुत्तं-गिहत्थे णिस्साए जुत्तं, किंवा तेसिं अस्थि जं देहेतेि ?, उच्यते, पुव्यं एगे सारंभा सपरिग्गहा एन आसी, इदाणिपि पाहता संता पचमागगा ग्रामादिपरिग्गहेण यमपरिग्गहा, जेवि दुग्गता आसी तेरि कामादीगि सेति, केवलं तेहिं फणिहा परिचता, कई कततो ?, उच्यते, जस्सारंभो य. घश्यामपायोग्ग, अद्भुवेता रिजुभावेण गणु कांता तावैकं धम्ममनुपस्थिताः, पुणरवि तेऽचि तारिमगत्ति असंतत्वात्संसारिंगः, [333] पुंडरीकाध्ययनं ३२९॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy