SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१-१५] दीप अनुक्रम [६३३ ६४७] श्रीसूत्रकताङ्गचूर्णिः ॥ ३२६॥ “सूत्रकृत” अंगसूत्र-२ (निर्युक्तिः+चूर्णिः) श्रुतस्कंध [२], अध्ययन [ १ ], उद्देशक [-], निर्युक्ति: [ १४२ - १६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता...... आगमसूत्र [०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि : - सुर्णेति पच्छा जाणंति, एवं सोतुं गातं । इह खलु पुरिसे अण्णमण्णं मम अड्डाए, अण्णं च अण्णं च अण्णमण्णं, अनेकप्रकारमित्यर्थः, अन्यचान्यच अण्णमण्णं, एवमधारणे, विविधं प्रवेदयन्ति विप्पडिवेदयन्ति किमिति १, विजा, तंजा खेपणे जाव सदा मे, कारणे कार्यवदुपचारात्, ताडका ताडकातोज्जा आतसमुत्था मद्दा एवं सर्वेषु कामगुणेषु विभाषा, एते ममाहीणा अह मवि एएसिं स्वामी, मेधावी पुन्त्रमेव, किमिति नमभिजाणेज ?, एते खलु कामभोगा मम अडाए अजिजंति परिवद्विजति परिवारिजंति, न चैकान्तेन सुखाय भवन्ति, कथमिति १, इह खलु मम अण्गतरे रोगातंके, विदूगमामासो, पुग वातिओ वा पेसिअ असिंभियसंणिवाइय, इ इच्छायां न इष्टो अनिष्टः, अकमनीयः- अकान्तः न प्रीतिकरः अप्रियः न शुभः अशुभः अशोभन इत्यर्थः, सर्व एवानुभो व्याधिः कुष्ठादिव विशेषतः, मनसा ज्ञायते मनोज्ञः, मनमो मतः मनोमः, दुक्खेणोस हो, दीर्घकालस्थायी रोगः, सजोघाती आतंकः जे इति अहं, तेण रोगातङ्केणामिभूयते, कामभोगे भणेज से हंता, हंत संप्रेपे, भयात्तायंत इति भयंतारो, इमं दुक्खं परिआइयंतु, एगं मम अर्जनरक्षणादिसमुत्थं भवनिमित्तमेत्र दुक्ख समुत्थितं मां बाधते तं भवन्त एवैतं प्रत्यापितु, स्वाद् अचेतनत्वात्कामभोगानां आमन्त्रणं न विद्यते ततः उच्यते, शुकशारिकामयूराणां आमन्त्रणमिष्टं, तंजहा- 'अकतण्ण ओसि तुंडिय " तथा च- 'भो ! हंस ! निर्मलनदीपुलिनादि', तथा च 'बोहित्य ! ते यतः कान्तास्पृष्टामपि स्पृश्य' इत्येवं तेषां पुत्रेभ्योऽपि प्रियतराणां कामभोगानां पुरस्ताद्भवद्भिरपि पूर्व भवति वाण, जम्हा एवं तम्हा कामभोगा तन्निमित्तेहिं तु दुक्खेहिं अण्ण णिमितेहिंतो वाचि हु बहतडिघातादीहिं णो ताणाए वा न चात्यन्तं भवति, कहं १, पुरिसो वेगड़तो पुब्धि कामभोगे विष्पहेजा, जहा संयोगविप्पयोगो, कामभोगो वा पुरिसं पुचि विप्पजहायह, त चैव पंडुमधुरवाणिजपुत्तं, जम्हा ते गच्चतिया [330] मिक्षुवर्णनं ॥ ३२६॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy