SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक श्री विचूर्णिः [१-१५] | ॥३२५॥ दीप अनुक्रम [६३३ ६४७] in the date to his pale izmed pet “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [२], अध्ययन [ १ ], उद्देशक [-], निर्युक्ति: [ १४२ - १६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता...... आगमसूत्र [०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि : अणारियावि पव्वयंति, जहा अद्दयो वक्ष्यमाणः णीयागोतावि जहा हरिएसबलो, ह्वग्न्तो जहा अतिमुत्तो वामणा वा | दुयण्णरूवेसु सो चैव हरिएमबलो, अण्णो वा जो कोइ दुरणरूरो, संपतंपि णिवागतवज्ञा पवाविजंति, अण्णदेशे वा हरिएसवजा, दुरूवदुवण्णा पुण अव्यंग मरीरा सदोमावि पञ्चाविज्जति चैव खेरावत्युविभासा, अप्पा दुग्गततणहारादीनां भूयो बाहुल्ये, इदं भूयः इदं भूयः इदमनयोर्भूयस्तरं, अल्पेभ्यः बहुतराणि, 'भुज्जतरे वेगेसि, तद्यथा - अहं चिय राजमंडलियब|लदेववासुदेवा चक्कत्रट्टी य, ण य जहा कम्मं भुज्जतरो, तेसिं च णं जणजाणवताई, जगणः सर्व एव प्रजाः, जनपदस्यैतानि | जानपदानि, ग्रामनगरखेट कटादीनि अथवा जनः प्रजास्तत्प्रतिगृहितानं द्विपदचतुष्पदादीनि जानपदानि, तहप्पगारेहिंतो भिक्खू | भाणितब्बो उच्चणीयमज्झिमेहिंतो कुलेहिंतो, कश्चित्केचिद्वा साधुममीपमागम्य धम्मं सोचा तं सद्दहमाणा, अभिभूय, किं ?, परीसहोवसग्गे भिक्खायरियाए समुट्ठिता, दुक्ख निक्खं अडितुं, उक्तं हि - 'पिंडवातपविट्टस्स, पाणी, तथा उक्तं 'चरणकरणस्स सारो मिक्यायरिया०', संमं उडिता समुट्ठिता, सतोचि एगे णातयो पुव्यावरसं मड्डा णातयो, कामभोगोत्रकारी उपकरणं, ताणि चैव खेत्तवत्थु हिरण्णसुवण्णादीणि च, जे ते सती चा असती चा, सतिचि अस्थि से गातयो जहा भरहस्स, असतिति | णत्थि से गातयो, अडवा नास्य नाती सन्ति अणातयो- अणातगा ते अत्थि, असिं उ परिचिन्तगा भिचा, अस्थि उकरणं, उबकरणं च उपकरोतीत्युपकरणं घटपटशकटादि, नास्य उपकरणं विद्यते अनुपकरणः, अथवा नोपकारं करोतीत्यनुपकारणं यथा छिद्रबुनत्वात् घटः जीर्णत्वात्पटः एवमन्यान्योपकरणानि एकांगविकलानि यथा स्वं स्वं कार्य न साधयन्यि तान्यनुपकारित्वादनुपकरणं, समुट्ठिता, स्यात् कथं समुद्दिता ? धम्मे एव्जाए य समुट्टिता, कथं समुट्ठिता १, पुर्धमेत्र तेहिं णातं भाति, पुव्यं धम्मं | | | [329] मिक्षुः ॥ ३२५॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy