SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], नियुक्ति: [१४२-१६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: भिक्षुवर्णन प्रत श्रीसूत्रक-IVAL सूत्रांक ताङ्गचूर्णिः [१-१५] दीप अनुक्रम [६३३६४७] भवंति ण घेचेगन्तिया, रोगितादीनां जहा कालसोयरियं मि, तम्हा एवं गचा अण्णे खलु कामभोगा जाव अण्णमणेहिं मुच्छामो, इति संखाए ज्ञात्वेत्यर्थः, वयं कापभोगे संयुज्झितुं विष्पजहिस्मामो, चुता कामभोगा, से मेधावी जाणेजा बाहिरगा मे तं एते च ॥३२७॥ उपसामीप्पे णी प्रारणे, आसन्नतरमित्यर्थः, तंजहा-माता मे जाव संतुना से, एते मम अहमवि एतेमि, कथमिति ?, ममैप पिता अहमस्य पुत्रः, भार्या पतिः, एवमन्येष्वपि यथासंभयं विभापा, से मेधावी पुन्नमेव अप्पणा एवं सममिजाणिजा, इह खलु मम अन्यतरे दुःखे रोगातथे जाव णो सुभे, तेसिं वा मम भयंताराणां जाव एवामेव णो लद्युध भाति, अण्णा दुक्खं जो IN अण्णो परिआतियति, अण्णण कडं णो अण्णो संपडिवेदयति दुक्खें, दुक्खं ता णियमा कृतं कृतं दुःखं वा स्यात् , सुखं वा, अहवा दुक्खोदयमपि कृतं यावन्नोदीर्यते न बाध्यत इत्यर्थः, तावत् कृतमेव नाकृतं, यस्मादेवं तस्मादन्येन कृतं अन्यो न प्रतिसंवेदयति तन्हा पत्तेयं जाति पतेयं मरति, पत्तेयं त्यजति उपपद्यते, झंझा-लहो, संजानातीति संज्ञा तां, पिअमेव वेद्यत इति वेदना, इति खलु एवं इत्येवं णातिसंयोगा गो ताणाए वा सरणाए वा, पुरिसो वेगता पुधि णातिसंजोगे विप्पजहति, जहा भरहो, परिसं | या एगता णातिसंयोगा विप्पजहंति जह अट्टणं, बाहिरए नार एम संजोगे इमे उवणीततरिए, फिमिति शरीर चेन तदवयवा हस्तादयः यथा मम पातलकोमलौ लक्षणोपचितौ हस्तौ तथा कस्यान्यस्य ? 'इमौ करिकराकारी, भुजौ परंपरजुनौ । प्रदांती गोसहस्राणां, जीवितान्तकरः करः ॥१।। पादा मे कुर्मणिभा, आयु मे दीहं, निरवधृतं च बलं, उरसं बुद्विवलं च, वप्पा अबदातादी, त्वक् स्निग्धा. छाया प्रभा, वर्णच्छाययोः को विशेषः १, वर्णः अनपायी, छाया तु उचिन्नपुरिसमनपायिनी, शेपाणां भवति चन भवति च, 'अनलानिलसलिलसमुद्रयागयुद्भिः पंचधा स्मृता छाया' अशुभदा विकार्य लक्षणा, अथवा अवर्णगीयेऽपि ममीकारो | ३२७॥ [331]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy