SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१-१५] दीप अनुक्रम [६३३ ६४७] श्रीसूत्रकताङ्गचूर्णिः ॥ ३२० ॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [२], अध्ययन [ १ ], उद्देशक [-], निर्युक्ति: [ १४२ - १६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: निर्मिताः न निर्मितव्यं येषां असत्कार्यं तेषामभूत एव काष्ठादनिर्निर्मीयते मृदुपिंडाच घटः इत्यादि नैवं सांख्यानां, कारणे कार्यसद्भावात् न हि किंचिनिर्मितव्यमिति, अकडा णो कडा यथाऽन्येपामकृतक्रमाकाशं एवमकडा, यथा च घटः कृत्रिमः एवं नो अतिमा अत्रिमत्वादेव च अनादी अणिघणा नेत्तत्ता भवति, ततोऽवन्ध्या न शून्या, न तेषां कथित् स्वामी प्रवर्त्तते इत्यतः अपुरोहिता, पुरुषार्थे तु स्वतः प्रवृत्तिरेपा, आह हि - 'वत्सविवृद्धिनिवृत्तं क्षीरस्य' यथा, अथवा नैवैपां कश्विदेकं इन्द्रियाणामिव चक्षुः प्रधानं, स्वचिपयवलयन्ति हि भूतानि, सकतत्ता नाम सासतनि, स्वकतभावः स्वकतचं, आयतङ्कं पुणेगे उक्तानि भूतानि भूतकारणाणि च, अव्यक्तमहदहंकारः तन्मात्राणि, स्यात् किमेषां प्रवृत्तिरिति १, तदुच्यते, पुरुषार्थः स एवैषां पष्ठ यदर्श नातिवर्त्तते, असावपि सन्नेव, सच्चेऽपि प्रधानवत् शाश्वतः सतच नास्ति विनाशः परमाणुवत् असतः सम्भवो नास्ति खरविपाणवतु, आह हि - 'असदकरणादुपादान' एताव जावजीवकाएत्ति, किमिति १, न कविदुत्पद्यति वा विनश्यति वा, नापि संसरति सर्वगतत्वात्, कूटस्थवदवतिष्ठते, एताव अस्थि, कोऽस्ति ?, यदस्ति तदेतावदेव प्रधानपुरुषावित्यर्थः, एताव ताव सन्दलोगे प्रधानः पुरुषानेव लोकः, एतंमुहं कारणमित्यर्थः, कारणभावः कारणता, अवि अन्तसो प्रधानपुरुषो व्यवस्य तृणाग्रादपि किंचिदन्यतो जायत इति, परमात्मा कारणात्मा तु करोति, तत्फलं तु परमात्मा भुंक्ते, तद्यथा तत्प्रकृति पुरुषान्तरं जानीते स किणं किणाविमाणो, जो किणकिणावेति च सोऽमुक्तोऽपि जायते, अनुमोदतेऽपि, कारणकारणाई पुणो भारियतराई तेण ताई गहिवाई, उक्तं च - 'जो खायन माणुस्सं मांसं अण्णं कतो स मेलेति ?,' एवं पयणपायणाईपि, एतेहिं पुण तिहिनि णव कोडीओ गहिताओ, अवि अन्तसो पुरिसमनि विकिणित्ता एत्थवि जाण णत्थेत्थ दोसो, तेणोऽचि पडिवेरंति, सच्चे सिद्धते मोतुं अण्णत्थ किरिआदि वा [324] temer सांख्यमतं ॥३२०॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy