SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], नियुक्ति: [१४२-१६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सांख्यमतं सूत्रांक WATIOHTTRACTERI [१-१५] दीप अनुक्रम [६३३६४७] श्रीमत्रक- जाव पावं कर्म णो करिस्सामो एवं संप्रधार्य तदन्तिके प्रबजिता आढत्ता पढितुं सोतुं च पच्छातं चेव रुचि तं, अथवा लोकपंताङ्गचूर्णिः क्तिनिमित्तं सूत्रमात्रपापंडमाश्रित्य विचरिष्यामः, मुद्गलासातिपुत्रवत् । किंच-चरगादिलिङ्गमाश्रयन्ति, लोकपंक्तिनिमित्तं च ॥३१८॥ प्रच्छादयन्त्यात्मानं पव्वयाभो, पब्वइतुं समणा भविस्सामो अणगारा जाव पावकम्म पो करिस्सामो, पव्वइयावि सन्ता तमेव वादं वदंति यथा वयं अणगारा अकिंचणा जाव पाचकम्मं णो करिस्सामो, उक्तं च–'अतीते सरहस्य' इत्यादि, एवं ते कुकुडा पापंडमाश्रित्य एमेव पचनपाचनमादिएसु हिंसाइसु पावकम्मेसु अप्पणा अप्पडिविरता रयमाईयंति, जं च तं अगाराई सचित्तकम्माई हिरण्णा दियंति परेहि य अदत्तमादियंति, अण्णेहि य अदत्तमादियावंति, तेसु इथिकाईएसु कामेसु मुच्छिता, किंच-ण जाण एवं ते मुच्छिता इस न तत्र दोपान् पश्यन्ति, गृद्धास्तदभिलापिणः, ग्रन्धिताः बद्धाः न तेभ्योऽपसर्पन्ति, अझोववातो तीवाभिनिवेशः, 'कामस्य वित्तं च वपुर्वयश्चेति मूलमितिकृत्वा कामसाधनेष्वपि लुब्धा ते तानु रक्तास्तत्प्रत्यनीकभूतेषु द्विष्टाः, मनसि चक्रुः, उपकारं कृत्वा ताभ्यामेव रागद्वेषाभ्यां बाधितमनस्त्वादश्रद्धाणा अप्पाणं समुच्छिदिति, कुतः?-कामभोगतृष्णाकात , परास्तच्छिध्या: तब्वइरित्ताइणो अण्णाई पाणाई समुच्छिदिति, अथवा तेसिं लोगायतगाणं संसारो चेव णस्थि, किं पुण मोक्खो ?, तेण न युक्तं यत्कुतो अप्पाणं समुच्छिदिति ?, उच्यते, केणापि प्रकारेणासद्भावनेनेत्यर्थः, स समुच्छेदो नाम विनाशः अभावमः Vवणमित्यर्थः, त एवं विप्रलंभंतोऽप्यात्मनः अमावं कर्तुमसमर्थाः कथं ?, तदुक्तं-जातिस्मरणात् स्तनाभिलापात् पूर्वापरगमना गमना'दित्येवमादिभिः सरीरादन्यो जीवः, ते एवं महामोहिताः पहीणा पुन्वसंजोग-गृहावासं णातिसंयोग वा, सारिओ समणाण धम्मो, संसारी वा जीव इति श्रद्धानं, जहा भट्टारएहिं भणितो सद्भूतो अन्योऽमूर्त इति उफादर्शनार्थः, हेतुं गिहिवासो जहा AAFARISTIA तक BIPI N E [322]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy