SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], नियुक्ति: [१४२-१६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: IVAL प्रत सूत्रांक [१-१५] दीप अनुक्रम [६३३६४७]] त्थि परे लोए, ते एवंवादियो विप्पडिवेदेति-विविधं प्रवेदयन्ति २, किरिआइ या अकिरिपाइ घा, यधारमा मृतः परलोकं गच्छेत् । सांख्यमतं श्रीपत्रकताङ्गचूर्णिः MO सक्रियः, क्रिया कर्मबन्ध इत्यनान्तरं, ये चाक्रियावादिनः तेसु सुकडदुक्कडविवागीण भवति, सुकडाणं कल्लाणफलविवागो, सुक॥३१७॥ | डकारी च साहू, दुकडकारी असाधू, सुकृतकल्याणाच साधो सिद्धिर्भवति विपर्ययवद्, असिद्धिः असिद्धस्स दुक्कडकारिस्स इत रस्स णिरयो, तेषामेते एवं प्रकाराः स्वकर्मजनिताः सुकृताद्याः फलविपाका न भवति, त एवं संसारं स्वकर्मविहितं अश्रद्धानाः | निरूबरूवेहि कम्मसमारंभेहिं प्राणवधाः अथवा स्वयं परेहिं च, यथा च विरूवरूवाई सदाईणि कामभोगाई समारभंति अर्जयन्ति | रक्षयन्ति, 'भुज पालणाभ्यववहारयो रिति भोजनायैव एवं एगे पागम्भिणि, कम्मप्रागल्भीति धृष्टाः, अण् जी अण्णं शरीरं, जातिस्मरणथणामिलासादिएहि दिटुंतेहि अत्यविदितं अन्यत्वं दरिसिजमाणं असद्दहमाणा तथापि धृयाः णिलजा मामगं धर्म || | पण्णवयंति, कथमिति यथा नान्यः शरीरादात्मेति, तं सद्दहमाणा तं पत्तिप्रमाणा साधु अक्खाता आख्यातीत्याख्याता, कामं 'कमु इच्छायां' इच्छामि देवाणुप्पिया! तं तुमे अम्हाणं तज्जीवतस्सरीरको पक्खो अक्खातो, इहरहा वयं परलोगभएण हिंसादीणि सुह| साहणाणि परिहरमाणा दुक्खिता आसी, संपति णिस्संकित पव्वइस्सामो, इहरहा हि मजं मंसं परिहरामो उबवासं करेमो णिस् | स्थयं चेव, अस्माच कारणात् वयं भवतां प्रत्युपकारं कुर्मः, आयुष्मन् ! पूजयामः, केण ?, असणेण वा ४ गंधेण वा ४ तत्थ पूयPणाए आउट्टिसु, एतेहिं चेव असणाईएहिं सयणासणवसहीहिं वा, तत्थ एगे णिकामइंसु, णिकामं णाम एवं ता पुव्वं जेहिं सम रोहिं गहिता ते ते पूएन्ति, स्याद् बुद्धिः, यदि नास्ति परलोगो किं ते पन्धइता?, उच्यते, तेसिं लोगायतियाणं पासंडो चेवणस्थि, | ते पुण अण्णेसि केसिं गेरुलिंगमाईण सच्छंदमतिकपि धम्मं सोतुं भणति-तेसिं अंतिए पब्वइतुं समणा भविस्सामो, अणगारा ॥३१७॥ HEHENSIBE [321]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy