SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], नियुक्ति: [१४२-१६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत थीया- सानूर्णिः ॥३१॥ ओघातः उपनयः सूत्रांक [१-१५] दीप अनुक्रम [६३३६४७] वर्ष ष्णादिरहितत्वादिति एतमादि हेतुः, किं कारणं-हेतुदृष्टान्तः, उक्तावित्यर्थः, यथा ते पुरुषा अग्राप्तप्रार्थिता विपन्ना एवं क्ष्यमाणा अन्नउस्थिया अपारगा संसारस्य, अभिप्रेतस्य वाऽर्थस्येत्युपसंहारकरणं, अथवा सर्वज्ञानां निरथिका वाक् न भवतीति | सबई, एवं हेतुकारणे अपि, अथवा सह हेउणा सहेउ, एवं कारणेवि, अथवा स्त्रो हेतुः खहेतुः, एवं कारणंपि, सत् प्रशंसास्तिभानयोः, गोभनोऽर्थः सदर्थः, सद्धेतुः सत्कारण वा, अथवा निमित्तं हेतुरुपदेशः प्रमाणं कारणमित्यनर्थान्तरं, लोगं च खलु मा अप्पाहटु मए लोगो अट्ठविहो, यथाप्ययमात्मा एवं लोकात्मा, तमहविहं आहृत्य मया सा पुष्करिणी बुइता, अथवा आत्मना ज्ञात्वा मया पुष्करिणी दिष्टंतो चुइत्तो, नान्यतः श्रुत्वेत्यर्थः, कर्म उदगं, कामभोगा सेओ, कर्मोदयाद्धि कामसंगो भवति, कामसंगा या पुनः कर्म ततो जन्म, पोंडरीयाणि पौरजणवया वड्डपोंडरीय राया, अण्णउत्थिया ते पुरिसा, धम्मो भिक्खू, धम्मकहा सदो, णिव्वाणं उप्पतो, सर्वसासंसारादुत्तीर्य लोकाग्रे स्थान, एवं च खलु मए णिर्वाणार्थ वुइतं, ताव संखेत्रेण पोक्खरिणीदिद्रुतो समोवारितो, इदाणि वित्थारिजइ, उक्तं हि-पुब्वभणितं हि०, इह खलु पाइणं वा०, इह मणुस्सलोगे पण्णवगं पडुच्च संति-विअंते एगतिया ण सब्वे, अभिगिहीतमिच्छादिट्ठीणो भवंति, उपलक्षणत्यादनभिगृहीता अपि, के ते?, आर्या अपि खेत्तादिआयरिया, तब्बदरित्ता अणारिया, इकिका उच्चागोअणिञ्चागोआ, जच्चातिएहिं मतहाणेहि जुत्ता उच्चागोता, तेहिं विणा णीआगोआ, प्रांशवः कायवन्तः वामनकुन्जस्ववंतो एकेका पुणो सुपर्णा वेगे अबदाता: श्यामा वा वण्णमंता काला पिंगला वा दुव्यण्णा अथवा काला अपि स्निग्धन्छायावन्तस्तेजस्विनाथ सुवर्णाः, अवदाता अपि फरुसच्छविणो दुवक्षणा, उक्तं हि-'चक्षुःस्नेहेन सौभाग्यं, दन्तस्नेहेन भोजनं । त्वक्स्नेहे परम सौख्यं, नखस्नेहेऽशनादिकं ॥ १॥ सुवण्णा णामेगे सुरूवे भंगा एकिका, सुरूवा दुरूवा [318]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy