SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१-१५] दीप अनुक्रम [६३३ ६४७] श्रीसूकताङ्गचूर्णिः ॥३१५॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [२], अध्ययन [ १ ], उद्देशक [-], निर्युक्ति: [ १४२ - १६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: अहीनपंचिंदिया नातिथूरा नातिकृशाथ सुरूपा, इतरे दुरूपा, अहवा ये चक्षुपो रोचते ते सुरूवा, इयरे दुरूवा, तेसिं राया भवति, महंतग्रहणं महाहिमवंते, सको चैव मलयो बुचति, मंदरो सुमेरु, महिंदो सको, तत्थ हिमवंतमलया पञ्चक्खा, दिडंतो, मंदरमहिंदा परोक्खा, सारं स्थैर्य, पर्वतानां औपधिरत्न संपण्णा, महेन्द्रचापि धैर्यैश्वर्यविभवाकुलप्रसूतत्वादमर्यादां न करोति, अचंतविसुद्धपूर्वकमपि तस्स असकण्णा वर्णा, लक्षणसंपन्नो चिरंजीवी निरुपहतं च तस्य राज्यं भवति, मातुं पितुं सुजातं जहिच्छिते मणोरहे पूरयति, दयालु दाणशीलो वा दयप्पत्तो, सीमा मर्यादाकारः, क्षेमं परचक्रादिनिरोधो सेऊ-पाली यथा सेतुं नातिवर्त्तन्ते अपि, एवं तत्कृतां मर्यादां नातिवर्त्तन्ते भृत्याः, केतुर्नाम ध्वजः केतुभूतं स्वकुलस्य, आसीविसे सो जहा दृष्टमात्रमेव मारयति एवं अवकारिणो रिऊणो अ आशु मारयति, वग्घो अतीसयदढग्गाही य, पोंडरीयं प्रधानं, गंधहत्थी गंधेण णस्सति एवं तस्स वि, एवं तस्स सत्यवलं, सारीरं चतुरगं च पच्चमित्ता सामंता दाईआ तकरा डिंवं सचकं रजखोभादि परचकं परवलं, परिसयतीति परिसा, 'उग्गा भोगा राइष्ण खत्तिया संगहो भवे चउहा। आरक्खिगुरुवयंसा सेसा जे खचिया ते उ ॥ १ ॥' भट्टा जोधाः, ते तावद्भटत्वमप्राप्तवयत्वात् कुर्वन्ति ते भट्टपुत्राः, एवं सर्वत्र, लेखकाः धर्मपाठका, रक्षका रसकाया, प्रशस्तानि कुर्वन्तीति प्रशस्तारो, लेच्छवि कुलं लिच्छाजीविणो वा वणिजादि, माहणा जेसिं अण्णे वणिया चबहरंति ते, इड़िते वणिया इति इन्भा, आह हि - 'अणुश्रवणपुत्राभ्यां०' इत्यादि, तेसिं च णं एगतिए सड्डी भवइ, धर्मशुश्रूपूर्वा धर्म्मजिघृक्षुर्वा, काममवधृतार्थे, अववृतमेव हि आश्र यणीयं आश्रीयते, प्रफुल्लसरो वा पत्तोवगादिजुत्तो वा वणसंडो, कमु इच्छायां वा कामयमाणा तं ग्राहिण्यामः, ससमयं परसमयं | इत्येवं समणा पासंडी माहणा गिहत्था पहारेंसु - पत्थैति, तत्थ णं मच्छरेण नासदीयेन वयमनेन खप्रणीतेन धर्मेन पण्णवहस्सामि, [319] राजवर्णनं | ॥३१५॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy