SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], नियुक्ति: [१४२-१६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: मिक्षवर्णन श्रीक प्रत ताङ्गचूर्णिः ॥३१॥ सूत्रांक [१-१५] दीप अनुक्रम [६३३६४७]] | आगाहे, सेतो-पंको सोवि अगाहो घेर, पुणवि केण पउमाणि संभवंति ?, जाव २ परिसंते, जाब २ सेते पादं छुभइ ताव २ खुप्पइ उदये सिग्गो हत्थे पादेवि छुभंतो अहिअतरं खुप्पति, पहीणे तीराओ भृशं हीनः प्रहीणः, तीरं अवगत इत्यर्थः, अपत्ते पउमचरपोंडरीयं णो हवाए मग्गे, ण तरंति पच्चुत्तरिउं परकूल वा गंतुं पोंडरीयसमीचा उल्लंघेत्तुं, निवृत्ता कथा त्रोटने, अउत्तरा उदकतलमतिक्रम्य विसण्णे ते सेते खुत्ते पढमो पुरिसे। अहावरे दोचे (सू०३)। एवं चचारिवि । अह भिक्खू लूहे रागद्वेषरहितः तौ हि स्नेहभृतौ ताभ्यां कर्मादत्ते, जहा णेहत्थुप्प(तुप्पि)तगत्तस्स, रुक्खयरेण ण लगइ लग्गा वा पप्फोडिता पडइ, एवं | वीतरागस्सवि कम्मा ण पज्झन्ति, संपराइअं, इतरं बंधइ जाव सजोगी, अजोगिस्स तंपिण बज्झइ, संसारतीरट्ठी खेत्तण्णे व्रतसमिति| कपायाणां, सव्वठाणपदाणि संजमोवाए समोतारेयब्वाई, अण्णतरिओ दिसाओ, अणुदिसा अग्गेयांदी, समोतारं वा पहुच अण्णा| तरीओ पण्णपगदिसाओ दसप्पगाराओ, भावदिसाओ वा अट्ठारसपगाराओ, पासंति ते चत्वारि ग्राहिणो तीए णो हवाए, एतेहि रिसेहिं एवं णाता वयं एवं पोंडरीय उनिक्खिस्सामो. न उवायमुपायाओ अंतरीय, पोक्खरिणीए एवं उप्पाडेतव्वं, अयंत विशेपः, अहमंसि खेयन्ने जाव उपिणक्खिविस्सामि इति वुच्चा णो अभिकमति तीसे पोक्खरिणीए, तीरे ठिचा सई कुजा उप्पदाहि | खलु भो पउमवर २, अह से उप्पतिते किट्टिते वण्णिते, कथिते इत्यर्थः, किमर्थं पुष्करिणीदृष्टान्तः कृतः?, अर्थोऽस्य. मर्यादया | | ज्ञातव्यः, भंते ! त्ति आमंत्रणं, अन्योऽन्यं समणा समणे वदंति, किट्टितं गाय-दिलुतो, से किट्टिते भगवता, अम्हे पुण से अणु| पसंहारितस्य अटुं ण आयाणामो, भगवान्-आयुष्मन् ! श्रमण इत्यामन्त्र्य उवाच, हंतेति संप्रेपे पृष्टोऽहं भवद्भिः, अहं त्वाख्यामि आइयखामि, विभयामि किडेमि पवेदयामि, अटुं अयमेव पुष्करिण्यर्थः, यदर्थमुपेताः स्था, सहेतुमिति हेतुः नास्ति जीवः शरीरा-| A ||३१३॥ [317]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy