SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१-१५] दीप अनुक्रम [६३३ ६४७] श्रीसूत्रकृ वाङ्गचूर्णि ॥३१२॥ CUINA “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [२], अध्ययन [ १ ], उद्देशक [-], निर्युक्ति: [ १४२ - १६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: पवर्णनं कथार्थः १, प्रसन्नोदकाः, पुष्करादिजलजोनसोभिता, पुष्करन्ते विमए, विसेसिआई पोंडरीआई तस्यां सन्तीति पोंडरी गिणी, तैरेव स्वगुणैः चक्षुष्मतां मनसः प्रसादं जनयतीति प्रासादिका, दट्ठव्या दरिसणिजा, अभिमतरूपा प्रतीतरूपा प्रतिरूपा, तत्थ तत्थति जाब जलं पंको अ, देशे देशे तद्देशः तहिं २ जत्थ एगं तत्थ अण्णाणिवि, अणुपुच्चिद्विता, पंकादुत्तीर्य जलमतिक्रम्य स्थिता, उस्सिता जलता दूरमतिक्रम्य उस्सिता, रोयन् चक्षुषः, यदितरो वर्ण एपां श्वेतोऽस्तीति वर्णवंतः, गन्धाः सुरभिः, जत्थ गंदी तस्स रखो,वि, फासं, स्वेदः कोमलः, वण्णतादिग्रहणात् नातिक्रान्तवयाः, अजढरा इत्यर्थ:, तीसे (णं) पोक्खरिणीए बहुमज्झदेस भाए एगे महं पउमे प्रधानत्तं गृहीतं, अणुपुधिए जाव पडिरूवे । सङ्घावंति च णं तीसे पोक्खरिणीए ते बहवो, सन्वावतित्ति सर्वायेच मृगालनालपत्र केसरकर्णिका किंजल्कैरुपेतानि, अणुपुब्वेण पत्ताई जहा आतड्डा उस्सिताणि जाय पडिरुवाणि, अहवा सच्चावंति सव्वाणि चैत्र पउमरपोण्डरीयाणि, अणुपुव्विताणि जाव पडिरूवाई, सन्यावंति च णंएगे पउमरपोंडरीए जाव पडिरूने, जुत्ता पोक्खरिणीए तत्प्रयोजनं तु अह पुरिसे पुरित्थिमाओ दिसाए तीरे ठिया एवं बदासी आत्मसम्भावितत्वात् अहमस्मि पुरुषः देशज्ञः कालज्ञः क्षेत्रज्ञः, देशो येन यथा च तीर्यते, कालः दिवसो, कुशलो दक्षः, प्लवने उत्पतने च उत्पाटने च पण्डितः, उपायज्ञः तरितुं ग्रहीतुं पुनरुत्तरितुं च विअत्ते वयसा वक्तव्यः अपोडशकः, मेधाचित्ति आशुग्रहणधारणसंपन्नः अचालोsवुडो वा व्यक्तबुद्धिर्धा, एगडिताई वा सच्चाई एयाई, तेसु २ कंजेसु अधिकारित्वात्, मग्गण्णुचि मग्गविद् जेण उत्तरिजइ मग्गस्स गतिआगति जो जेण वा कालेण गम्मह उत्तरणं च परकम्मण्णू तरितुं जाणइ, अहं इह अहमेकः एतत्पौण्डरीकं समर्थः, .. उत्पाटयितुं च, उष्णिक्खि विरसं उप्पार, इति वच्चा बच्चा, अभिमूहं परक मे अभिपराक्रमेत्, यावत् अभिक्रमे तावत् महंते उदय ॥३१२॥ [316]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy