SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१६], उद्देशक [-], नियुक्ति: [१३७-१४१], मूलं [गाथा ६३२-६३५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत धर्मा सूत्रांक APRITA त्वादि ||६३२६३५|| श्रीमत्रक- णो पूयणट्ठी ण पूयासकारादि पत्थेति, पूइजमाणोवि ण सादिजइ, 'धम्मट्टी' णाम धम्ममेव चेष्टते भापते वा, नान्यत् , ताङ्गचूर्णिः 'धम्मविऊ'त्ति सर्वधर्माभिज्ञः 'नियागं' णाम चरितं पडिवण्णो, समयं च सम्यगाचरन् ‘दंते दबिए बोसहकाए णिग्गंथेत्ति ॥३०८॥ विज्जू विज्जुत्ति विद्वान् , सेवमाणाण व भयंतारो,'स' इति निर्देशः स माहणः समणः भिक्खू णिग्गंथेचि या, एवमनेन प्रकारेण प्रयुक्तः आयागविभेयं गेण्हति, भयंतारो इहलोगादिभयात्रातारो, वेमित्ति अञ्जसुहम्मो जंबुणाम भणति, भगातो बदमाणमामिस्सुवदेसेण ब्रवीति, न खेच्छया इति, तंजहा-एगे एगविद् एगे दबतो भावओ, जिणकप्पिओ दब्बेगो भावेगोवि, थेरा दबतो कारणं प्रति भइया, एगविऊ एकोऽहं न मे कश्चित् , अथवा एगविदो एगदिट्ठी, ओहओ इणमेव निग्गंथं पावयणं, दुहतो दव्यतो भावतो य परिच्छिण्णे, ण पूयणट्ठी णाम पूयासकारादि पत्थेति, पूइजमाणोविण साइआइ पंचसमितिओ, धम्मट्ठी णाम धर्म Pएव आचेष्टते भापते वा, मुंक्ते सेवते चा, नान्यत् प्रयोजन, धर्मविऊत्ति सर्वधर्माभिज्ञः नियाकं नाम चारित्रं तं पडिवण्णो, समि गत्ति सम्यक् चरेत् , दंते देविए बोसट्टकाए, एवंगुणजातीए णिग्गन्थे विजा, विज्जत्ति विद्वान् । गाथाषोडशकचूर्णिः संमत्ता पढमो सुयक्खंधो सम्मत्तो॥ गाहासालसगाई खुडुलगाई, महज्झयणाई इमाई, महत्तरियाई महंति अज्झयणाई, अहवा महंति च ताई अज्झयणाई च महज्झयणाई, महं णिक्खिवितव्वं अज्झयणं च, महं छविहं, णामठवणाओ गयाओ, 'दब्बमहं सचित्ताइ, सचित्तं ओरालाइ, ओरालियं महा मच्छसरीरं जोअणसहस्मियं, वे उब्धियं जोयणसयसाहस्सिअं, तेआकम्माई लोगंता लोगतो, सचित्तमहं इलिकागत्या केवलिसमुग्धाओ वा, अचित्तमहं लोकव्यापी अचित्तमहखंधो, मिसियं तस्सेव च मच्छसरीरस्स देशे उवचितो, खेत्तमहं MATIPREAMITAPAIME दीप अनुक्रम [६३२६३२/२]] R ICAN ALE ॥३०८।। प्रथम-श्रुतस्कन्ध: समाप्त: ...अथ द्वितिय-श्रुतस्कन्ध: आरभ्यते [312]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy