SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [१], उद्देशक [-], नियुक्ति: [१४२-१६५], मूलं [१-१५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक [१-१५] दीप अनुक्रम [६३३६४७] महर्णनं श्रीसूत्रक 01 आगासं, जइ वा खेतमहं जहा इह जम्बुदीवे महाविदेह, काल नहं सब्बद्धा, भावमहं उदइयो बहाश्रयत्वाद् सव्वसंमारिपु विद्यत ताङ्गचूर्णिः इतकृत्वा महान् भवति, कालतोचि सो चेव तिविहो-अणादीओ अपजवसितो सचिचअभवसिद्धिअस्स, अणादिओ' सपजब॥३०९॥ सिओ भवसिद्विअस्स, सादीओ सपञ्जवसितो परइयस्स, सादिरपर्यवसानस्तु नास्ति, खइए केवलणाणे, ण तत्राश्रयमहाचे, किंतु सादिअपर्यवसितत्वात् , कालो महं खइओ, खउचसमिओवि आश्रयवहुत्वादेव महं, स च इन्द्रियादि, कालतो ठाणं एकेक पहुंच साई सपञ्जवसितो, परिणामिअस्स सर्वजीवाजीवाश्रयत्वाच सव्वं महत् , उदइयं यद्यपि पुद्गलाश्रयी तथापि न सर्वपुद्गलाश्रयी, A केवलमेवमनन्तपएसिआणं संधाणं अणतए सरीरमणवायापाउगेसु वट्टइति, कामं अप्पतरो पारणामियो भावो, उ महं। इदाणिं 14 - अज्झयणंपि णामाइ छबिह, दब्बे पसयपोत्थयलिहिअं, खेचे जंबुदीवपणत्ती दीवसागरपग्णत्ती, जंमि वा खेत्ते काले |चंदमूरपण्णत्तीओ, जंमि वा काले, भावज्झयणं आगमतो जाणओ उवउत्तो, णोआगमओ इमाई महती अज्झयणाणि । पिंडत्थो | वणिो समासेणं । इत्तो इकिकं पुण अज्झयणं वण्णहस्सामि ।।१।। तत्थ य अज्झयणं पोंडरीयं पढम, तस्स चत्वारि अणुओगIT दाराणि उवकमादीणि परूवेऊण पुज्वाणुपुब्बीए, एताए सत्तगच्छगताए सेढीए, णामे खोवसमिअभावणामे समोअरह, पमाणे जीवगुणप्पमाणे, तत्थवि लोगुत्तरिए आगमे कालियसुवपरिमाणसंखाए, बत्तव्बताए अवस्सगं सब्बज्झयणा ससमयवत्तव्बताए, Diअत्याहिगारोपोंडरीउपमाए, जत्थ जत्थ समोतरति तत्थ २ समोतरियचं, तस्स छविहो णिक्वेयो, णाम ठवणादविए ॥१४॥ गाहा, दब्वे सचिचादि तिविहो-जो जीयो भविओ खलु ॥१४५।। गाहा, पण्डरीयमिति यद्यत् चैतं पों, एगभविए य बद्धाउए य ॥१४६।। गाहा, परगवजासु गइसु जो जीयो पहाणो सो पुंडरीओ भण्णइ, ते जहा-तेरिच्छिया मणुस्सा ॥१४७॥10॥३०९॥ अथ द्वितिय-श्रुतस्कन्धस्य प्रथम अध्ययनं आरभ्यते [313]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy