SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१६], उद्देशक [-], नियुक्ति: [१३७-१४१], मूलं [गाथा ६३२-६३५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: विरताद्यर्थः प्रत श्रीरात्रक-1 | पिजदोसकलहअब्भक्खाणपेसुष्णापरपरिवादारतिरतिमायामोसं, णस्थि मिच्छादसणसल्ले, तस्थ पेज-पेमं रागोत्ति भणितं होति, सूत्रांक | तामचूर्णिः दोसो अप्रीति, कलहो विग्गहो सपक्खे परपक्से वा, अग्भक्खाणं असम्भूतामिनिवेसो यथात्वं इदमकापीः, पैसुणं करेति पिसुणो, ॥३०६॥ पर परिवदति दुस्सीलादीहि, अरती धम्मे अधम्मे रती, मायामोसं मायासहियं सदनृतं, मिच्छादसणं-'णस्थि ण णियोण कुणति ||६३२ कतंण वेदेति णस्थि णिब्याणं । णस्थि य मोक्खोपायो छम्मिच्छत्तस्स ठाणाई ॥१।। एतं सल्लं मिच्छादसणसलं, एवमादीसु पाव६३५|| कम्मेमु जो विरतो सो विरतसव्वपावकम्मे, ईरियादीहिं समितो, णाणादीहिं सहितो, सदा सव्यकालं, 'यती प्रयत्ने' सर्वकालं प्रयत्नवानिति, णो कुज्झेज्जा ण माणं करेज्ज, एवंविधो गुणजुत्तोसऽवीन्ने हिंसत्थमुग्वाडेहि उवदिस्लति माहणेति बचो, भणतिदीप श्रमणगुणप्रसिद्ध उपदिशंतो, एत्थवि समणे य एते पापकर्मविरताद्या माहणगुणा वुत्ता जाय मागेत्ति, एत्थं पुण ठाणे समणोवि अनुक्रम PAवचो अनेन सत्रेण, इमे चाग्रे, तंजहा-अणिस्सिते अणिदाणे अणिस्सितेत्ति सरीरे कामभोगेसु य, अणियाणचि ण णिदाणं करेंति, आदाणं च येनादीयते तदादानं, रागदपौ हि कर्मादानं भवति, अतिवातं च आयुःप्राणा इंदियप्राणा एभ्यः यिजोएति [६३२ | अतिपात इत्यर्थः, 'वहिद्ध' मैथुनपरिग्रही, एगग्गहणे सेसाणवि मूमावादादत्तादाणाणं गहणं कतं भवति, उक्ता मूलगुणाः, उत्तर६३२/२]] | गुणास्तु 'कोहं च माणं च मायं च लोहं च पिजं च दोसं च, इचे जओ जओ आदाणाओ, इति एवं इच्चे, जओमाणा तिपाततः मृपावादादा आत्मनः प्रवेपहेतून पश्यति तस्माद् , आदानं कर्महेतुरित्यर्थः, पुवं पडिविरते'त्ति, पूर्वमादानं चेव, ततो विरतो भावप्राणातिपातवेरमणमनुवर्तते, एकग्गहणेन मृपावादादिविरतोवि, स एवं भवति(सिआ) दंते इंदियदमेणं, दविओ रागद्वेपरहितो, वोमट्टकाए, गच्छवासी गच्छनिर्गतः 'समणे' इति वाच्यः, मिक्षुरिदानी, एत्थंपि मिक्खू इमो बाच्यो, तंजहा-अणु ॥३० [310]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy