SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१६], उद्देशक [-], नियुक्ति: [१३७-१४१], मूलं [गाथा ६३२-६३५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: अशेषा प्रत श्रीआचा सूत्रांक चूर्णिः ||६३२६३५|| दीप अनुक्रम [६३२६३२/२]] | सिज्झितब्वय धुमि । अणिगृहियबलदी रिओ तबोपहाणेसु उज्जमति ।।१॥ किं पुण अबसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । ग सूत्र-II होइ ण उजमियव्वं सपचवायमि माणुस्से १ ॥२॥ सत्तमे कुसीलदोसे जाणेतो ते परिहरेंतो सुसीलोवचिओ अट्ठमे पंडित विरिय | संपष्णो णवमे धम्मे भणितं धम्ममणुचरंतो दसमे संपुण्णसमाधिजुत्तो एकारसमे संमं भावमग्गमावण्णो बारसमे कुतित्थियदरि॥३०५|| सणाणि जाणमाणो असहंतो तेरसमे सिस्सगुणदोसविद् सिस्सगुणे णिसेवमाणो चोइसमे पसत्थभावगंथभावितप्पा पण्णरसमे ६ अध्य आयातचरित्तावस्थितः एवं विधे भवति । दंते दविए वोसट्टकाएत्ति बचे, तत्थ दंतो इंदियणोइंदियदमेणं, इंदियदमो सोईदियदमादि पंचविधो, णो इंदियदमो कोहणिग्गहादि चतुर्विधो, दविए रागदोसरहितो, बोसट्ठकाएत्ति अपडिकम्मसरीरो उच्छुढसरीरेचि बुलं होति, एवंविधो वाच्यः माहणेत्ति वा समणेत्ति वा भिक्खुत्ति वा मा हण सव्वसचेहि भणमाणो अहणमागो य माहणो भवति, मिचादिसु समो मणो जस्स सो भवति समणो, अथवा 'णस्थिय से कोइ वेसो पियो वा०"मिट दारणे' क्षु इति कर्मण आख्या तं भिंदंतो भिक्षुर्भवति, बझभंतराओ गंथाओ णिग्गतो णिग्गंथो, एवमेते एगट्ठिया माहणणामा चत्तारि, | वंजणपरियाएण वा किंचि णाणलं, 'अत्थो पुण सो चेव, पडियाबुझंति' सिलोगो, सिस्सो पडिभणति आयरियं, पुच्छितित्ति बुइयं | होति, अथवा आहुः गणधराः-भंते ! ति भगवतो तित्वगरस्स आमतर्ण, कथं दंते दविए?, कथमिति परिप्रश्ने, कथमसौ पण्ण रसज्झयणेसुवि दंते दविए बोसट्ठकाए 'स' वाच्यः, माहणेति वा तं णो ब्रूहि महामुणी! तदिति तकारणं हि भो महामुने, 10 एवं पुच्छितो भगवं पडिभणति-इति विरए सबपावकम्मे इति एवंविधेण पगारेण जे एते अज्झयणेसु गुणा सुता तेहिं जुत्तो विस्तसब्बसावजकम्मो सब्यसावजजोगविरतोचि भणित होति, अथवा विरतसव्यपावकम्मोत्ति सुत्तेण एतदेव भणितं, तंजहा- ३०५॥ [309]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy