SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक श्रीत्रक- सागाचूर्णिः ॥२९७ १५ आदा ||५८०६०६|| दीप सम्यक् अन्येभ्यः रिणपरिमोक्खाए बाएमा, तदिदं परिवादयेत् पडियाएजा, बमर्थ धर्मका चा, स एव गुराधनायां वर्त- आदानमानः सुद्धसुत्ते उवहाणवं च ॥६०६।। वृत्तं, स इति ग्रन्थवान् , सुद्धं परिचितं अविच्चामेलितं च० उपधानवानिति रापोप- MAL निक्षेपादि धानं या धर्म यावजीवेदिति, तत्तु आज्ञा ग्राह्या, आगमेनैव प्रज्ञापयितव्याः, दार्शन्तिकोsपि हेतूदाहरणोपसंहारैः, अथवा तत्र इति |खसमये परसमये था, तथा ज्ञानादिपु द्रव्यादिपु वा उत्सर्गापवादयोर्वा यत्र २ तत्तथा द्योतयितव्यं आहेज्जवक्के आहेयवाक्य इति ग्राह्या प्रत्यक्षा परोक्षज्ञानी बा, खेदण्यो कुसले पंडिते स एव अर्हता भापितुं समाधि, सनाधिरुतः घमों मार्गश्चेति ।। इति ग्रंथा| ध्ययनं चतुर्दशं समाप्तम् ॥ ___आयाणिजज्झयणस्त चत्तारि अणुओमदारा, अधियारो आयाण चरित्ते, णामणिफण्णे दुविधं णाम-आयाणिअंति वा संकलित्तज्झयणति वा वुचति, तत्थ गाथा-'आदाणे ॥१३२।। गाथा, एते तु आदाणगहणे किमेकार्थे स्यातां उत नानार्थे ?, उच्यते अभिधानं प्रति नानार्थे शकेन्द्रवत् , अर्थ तु प्रति एकाौँ , तदेवादानं तदेव च ग्रहणं, यथा पुत्रमादाय गच्छति पुत्रं गृहीत्वा गच्छतीति नार्थो व्यतिरिच्यते आदानग्रहणयोः, एकेकं चतुर्विध-नामादानं०, उच्यते तावत् वित्तमेवादानं तेन भृत्या गृह्यन्ते, तदेव वा आदीयते, प्रशस्तभावादानमेवाध्ययनं, द्रव्यग्रहणेऽपि गलो मत्स्यस्य ग्रहणं, पाशकूटो मृगस्येति, भावग्रहणं तु यो येन भावेन गृह्यते प्रशस्तेनाप्रशस्तेन या सिंहो मृगान् गृहाति, प्रशस्तेन साधुः शिष्यान् गृहाति, यो वा येन भावेन गृह्यते यथा दास्योः परस्पर चोरभाषेन, उपशमभावेन शिष्यो गृह्यते, आदानमुक्तं । इदाणि संकलिका, सावि णामादि चतुर्विधा-द्रव्यसंकला कुंडगमादीया २ बद्धा संकलिता बुझंति, भावसंकला इणमेव अज्झयणं-जं पढमस्संतिमए बितियस्स उतं हवेज आदिम्मि । एतेणा- २९७॥ अनुक्रम [५८०६०६] अस्य पृष्ठे पंचदशमं अध्ययनं आरभ्यते [301]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy