SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: HE प्रत आज्ञा| सिद्धादि सूत्रांक ||५८०६०६|| दीप अनुक्रम श्रीवत्रक- णोपदिष्टं तथैवोपदेष्टव्यं, आज्ञासिद्धं नाम यथोपधारितं, तास्वविकल्पितं वचन मिति सुत्तमत्थो वा, विविध वैधं जुजेजा, कथं ?, तानचूर्णिः उसग्गे उस्सग्गं अववाए अवघात, एवं ससमए ससमयं परसमए परसमयं, तदेवं युज्यमानः कंखेजया पावविवेग भिक्खू, ॥२९६॥ कथं मम वाचयतः पापविवेकः स्यात्, न च पूजामत्कारगौरवादिकारणाद्वाचयति, किंच-'अहावुइयाई सुसिक्खएज्जा'वृत्त ॥६०४।। यथोक्तानि अहावुझ्याणि सुट्ठ सिक्खमाणे सूत्रार्थपदानि दुविधाए सिक्खाए जएजसुचि घडेजसु पडिक्कमिजसु आसेवPणाए सिक्खाए, अतिप्रक्रमलक्षणनिवृत्तये व्यपदिश्यते-णातिवेले वएजा, वेला नाम यो यस्य सूत्रस्यार्थस्य धर्मदेशनाया वा काला, वेला मेरा, तां वेलां नातीत्य अयादित्यर्थः, एवं गुणजातीयः से दिट्टिम म इति स यथाकालवादी यथाकालचारी च दृष्टिमानिति सम्यग्दृष्टिः, सपक्खे परपक्खे वा कथां कथयन् तस्कथयेत् जेण दरिसर्ण ण लूसिञ्जइ, कुतीर्थप्रशंसाभिः अपसिद्धान्तदेशनाभिर्वा न श्रोतुरपि दृष्टिं दुपयेत् , तथा २ तु कथयेत् यथा २ अस्य सम्यग्दर्शनं भवति स्थिरं वा भवति, यश्चैवंविधं स जानीते उपादेष्टुं ज्ञानादिसमाधिधर्ममार्ग, चारित्रं च जानीते सः, एवं 'अलूसए ण य पच्छन्नभासी०॥६०५॥ वृत्रं, अलूसकाः सिद्धान्ताचार्याः, प्रकटमेव कथयति, न तु प्रच्छन्नवचनैस्तमर्थं गोपयति, अपरिणतं वा श्रोतारं प्राप्य न प्रच्छन्नमुद्घाटयति, अपवादमित्यर्थः, मा भूत 'आमे घडे णिहितं' किंच-अणुकंपाए ण दिजति, न सूत्रमन्यत् प्रद्वेषण करोत्यन्यथा वा, जहा रणो मसिगो उज्ज्वलप्रश्नो नामार्थः तमपि नान्यथा कुर्यात् , जहा 'आवंती के आवंती-एके यावंती तं लोगो विप्परामसंति' सूत्रं सर्वथैवान्यथा न कर्त्तव्यं, अर्थविकल्पस्तु स्वसिद्धान्ताविरुद्धो अविरुद्धः स्यात् , किमन्यथा क्रियते ?, उच्यते, सत्थारभत्तीए शासतीति शास्ता शास्तरि भक्तिः सत्थारभत्तीः स भवति सत्थारभक्तिः, अनुविइणं तु अणुचिंतेऊण, वदनं वादः, तदनु विचिन्त्य वदेत् , तच श्रुत्वा [५८० ६०६] [300]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy