SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||५८० ६०६|| दीप अनुक्रम [५८० ६०६] श्री त्रक्रताङ्गचूर्णिः ॥ २९५॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-] निर्युक्तिः [१२७- १३१], मूलं [गाथा ५८०-६०६] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: बाद एव वक्तव्यः अहं तावदेवं मन्ये, अतः परमन्यत्रापि पुच्छेजासि, अथवा विभज्यवादो नाम अनेकान्तवादः स यत्र २ यथा युज्यते तथा २ वक्तव्यः, तद्यथा - नित्यानित्यत्वमस्तित्यं वा प्रतीत्यादि, किं कथयति ? केन वा कथयति ? सत्या असत्यामृषा च भाषादुगं, संमसमुद्दितेहिं पढमचरिमाओ दुवै भासाओ, सम्मं समुट्ठिते, ण मिच्छोट्ठिते, जहा उदाइमारगो, चोदकबुद्ध्या या चैतण्डिका वा करेजा, सनीपति सम्यक् आशुप्रज्ञः उक्तः । किंच- 'अणुगच्छमाणे वित विजाणे०' ||६०२॥ वृत्तं, तस्यैव कथयति कश्चिद् ग्रहणधारणासंपन्नः यथोक्तमेवाचितहं गृह्णाति कश्चित्तु मन्दमेधात्री वितथं हि जाणति, तकं मंदमेघसं तथा २ तेन प्रकारेण हेतुष्टान्तोपसंहारैः, यथा २ प्रतिबुद्धयते तथा साधु सुष्ठु प्रतिबोधयेत् न चैनं कर्कशाभिगिराभिरमिहन्येत्, विग मूर्ख ! किं तवार्थेन ? स्थूलबुद्धे !, एवं वाचा अककसं, कायेनापि न क्रुद्वमुखः, हस्तचक्रौष्टविकारैः वा, मनस्तु नेत्रवविकारेण अनादरेण गृह्यते, सर्वथा अकर्कशे, किंच तत् कुत्रचिद्भावं कचित् स्वसमये परसमये वा तथोत्सर्गापवादयोः ज्ञानादिषु द्रव्यादिज्ञापनायां वा न कुत्रचिद्भायां विहिंसेत् परुपमृपावादादिदोषः, तस्य वाबुद्ध्यमानस्य श्रोतुर्न कुत्रचिद्भापां विहिंसेत्, अहो भंगा लक्ष्यन्ते, न निन्ददित्यर्थः, निरुद्धगं चार्थमर्थाख्यानं वा न दीर्घ कुर्यात् अधिकार्थैः, 'सो अत्थो वक्तव्यो जो अत्थो अक्खे हिं आरूढो 'अपक्खर महत्थं॰ 'चउभंगो जहा जहा परूविज्ञा० हंदि महता चडगरत्तणेण अत्यं कथा हणति ॥ १॥ किंच-'समालवेला' ||६०३ || वृत्तं, सोभणं समयं या कधेजा, पडिपुन्नभासी अड्डेहिं अक्खरेहिं अहीनं अक्खलियं अमिलितं नियामियं जहा गुरुसगासे निशान्तं समीक्षितं वा बहुशः तथा सम्यगर्थदर्शी कथयति, समिया नाम सम्यक् यथा गुरुपकाशादुपधारितं सम्यक् अर्थ पश्यन्ति ममियाअडमी नामाचार्य इतिकृत्वा, संति वा श्रोतारः यत्किञ्चित् कथयितव्यं तेण हि आगाइ सुद्धं त्रयणं आज्ञा, यथा गुरु [299] A विभज्यवादादि ॥२९५॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy