SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१५], उद्देशक [-], नियुक्ति: [१३२-१३६], मूलं [गाथा ६०७-६३०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक कादि ॥२९८1AL ||६०७६३१|| दीप अनुक्रम [६०७६३०] धीरा-140/(ण उ आ)दिज एसो अन्नोऽपि पजाओ॥१३शा कहिंचि सुत्तेण संकला भवति, कहिंचि अत्थेण, कहिंचि उभयेणवि, एतचैवं ताइनूर्णि: नेण आदि णिक्विवियच्या, स च णामादी ठवणादी गाथा ॥१३४|| दवादी णाम जो जस्स दबस्स भावो होति, उत्पाद इत्यर्थः, HAधीर हि क्षीरभावात् परिणमते दधित्वेन, य एव क्षीरनाशः स एव दधि द्रव्यं, यस्मिन् २ काले आत्मभावं प्रतिपद्यते तस्य द्रव्य स्यादिर्भवति, उक्ता द्रव्यादिः । भावादिस्तु आगमणोआगमतो ॥१३५।। गाथा, पोआगमओ भावादी पंचाह महन्बयाणं जो पढमताए पडियजणकालो, आगमओ पुण आदी गणिपिडगं ॥१३६॥ गाथा, सुअस्स सुअणाणस्स आदी सामाइयं, तस्त च करेमिति पदमादी, तस्सवि ककारो आदी, दुवालसंगस्स आयारो, तस्सवि सत्थपरिणा, तीएवि पदमुद्देसओ, तस्सवि 'सुतं | मे आउसं! तेणं तस्सवि सुकारो, इमस्सवि सुशखंधस्स समयो, तस्सवि पढमुद्देसओ, तस्सवि सिलोगो पादो पदं अक्खरंति, YAणामणिप्फण्णो गतो। सुत्ताणुगमे सुत्तमुच्चारेयव्यं, स एवं गुरुकुलबासी गंथंति सिक्षमाणो शिक्षापादं केवलज्ञानमुत्पाद्य-जमतीतं | पडप्पणणं ॥६०७॥ सिलोगो, यदिति द्रव्यादीनि चत्तारि, तं अतीतद्धाए दयादिचतुष्कं सव्वं जागति, केवलं नाणं सब्वभावे पासति केवली, एवं पडिपुणं अणागतेवि भावे ज्ञान, तसादावतो जानीते सर्व मण्णति मेधावी 'सर्व'मिति सर्व द्रव्यादिचतुष्कं युगपत्काले वा सर्व, मेराए धावतीति मेधावी, कस्माद्धेतोः जानीते ?, उच्यते, 'दसणावरणतए' चउण्हं घातिकम्माणं, दर्शनग्रहणात् ज्ञानस्य ग्रहणं, स एवं-'अंतए वितिगिच्छाए' ॥६०८|| सिलोगो, अत्रोभयेनापि सङ्कलिका, वितिगिच्छा णाम | संदेहज्ञानं, तेसु य णाणतरेसुत्ति, तस्यान्तए, वितिगिच्छाए, समस्तं जानाति संजापति, न ईदृशं अणेलिसं, अतुल्यमित्यर्थः, तस्यैवंविधस्य अपोलिसस्य-अतुल्यस्याख्याता दुर्लभः । तहिं तहिं सुयक्खायं ॥६०९॥ सिलोगो, वासु २ णारगादिगतिसु [302]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy