SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-५७९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत खिसावर्जनादि सूत्रांक ||५५७ ५७९|| दीप अनुक्रम श्रीरक-TANI सो वा?, स अण्णपाणगमविण लभसि, एवं सो अण्णं जणं विसति यालपुणे (पण्णे) न इतरेऽपि, पठ्यते च-अपणेऽवि ताङ्गचूर्णिः जो जातिमदेण मत्तो अण्ण जणं खिसति बालपण्यो, एवं अण्णेवि सदा अजुत्तावि भाणितव्या, एतान् दोपान मच्चा तेण'पण' ॥२८॥ | वृत्तं ॥ ५७१ ॥ पण्णामयं चेव तवोमयं च, प्रज्ञामदो नाम अहं प्रज्ञासंपन्नः अहं तपस्वी, नान्ये इत्यतः परं परिभवति, तदेतौ द्वावपि मदौ निच्छितं निश्चितं वा नामयेत् निर्नामेत् णिण्णामयेदित्यर्थः, एवं गोत्रमदमपि, चशब्दात् अन्यान्यमपि आजीवितं चेव चउत्थमाहः आजीच्यतेऽनेनेति आजीविका मद इति वाक्यशेषः, मदेन जीवतीत्यर्थः, तद्यथा जातिमदेन जीवति, नाम नातीच्य वर्तते एवं इति, स इति स पण्डितः स्वकर्मभिः, पूर्यते गलंति वेति पुद्गलाः, स पंडितश्चोत्तमपुद्गलश्च उत्तमजीव इत्यर्थः, अथवा जो सोभणो लाडाणं सो पुद्गलो चुञ्चति, जहा पुग्गलजम्मा पुद्गलजीवत्ती। एताणि मदाणि विगिंच धीरा ॥५७२॥ PA वृत्तं, एतानि यान्युद्दिष्टानि, विगिचत्ति उज्झित्वा, अहमिदानी जात्यादिमदस्थानानि हित्वा प्रवजितः, धी:-बुद्धिः, ण ताणि | सेवेञ्ज, किमुक्तं ?-न जात्यादिभिरात्मानं उत्कर्पत, यथा पूर्वरतादीनि न स्मर्यन्ते तथा तान्यपि, नवा पश्चाजातैर्बहुश्रुतादिभिरा| त्मानं उत्कर्पत , मुष्ठुधीरधर्माणः ज्ञानर्मिणो गीतार्थाः, आसेवित्ता जे सबगोत्तावगया महेसी 'ते' इति धीरधर्माणः, | सर्वगोत्राणि सर्व वा कर्म गुप्यन्ते येन तासु २ गतिपु स्वकर्मोपगाः, अतः कमैंव गोत्रं भवति, उच्चं नाम इहैव सर्वलोकोत्तमानां प्राप्य लोकाग्रं निर्वाणसंज्ञकं अगोत्रस्थान प्रामोति, स एवं सर्वमदस्थानपरिहितः भिक्खू मुतचा(चे) वृत्तं ॥५७३।। अर्चयन्ति | तां विविधैराहारैर्वसाधलङ्कारैश्चत्यर्चा, मृता इव यस्याची स भवति मृतार्चः, मृतो हि न शृणोति न पश्यतीत्यर्थः, एवं भिक्षुरपि शृण्वन्नपि न शृणोति, पश्यन्नपि न पश्यतीत्यादि, इत्यतो मुतचा, संयमं वा मुतमुच्यते, अर्चेति लेश्या, स मुतलेश्यो मुतचो, विसु [५५७५७९] ॥२८॥ [284]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy