SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-१७९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: नमवादि प्रत थीसूत्रकतानचूर्णिः ।।२७९॥ सूत्रांक ||५५७५७९|| दीप अनुक्रम जिणेण उचं 'णिगिणिविया (णिकिंचणे) भिक्खु सुलूहजीवी ।। ५६८॥ णिगिणो नाम द्रव्याचेला, लूहो संयमः, तेन जीवति अन्तप्रान्तेन, हिते वा, जेनैव रूक्षजीवीतेन गर्वितो भवति, न च समो भवति, अरक्तद्विष्टैरिति, न वा अझंझाप्राप्तः समो | भवति, आजीवमेतं तु अबुज्झमाणो 'जातीकुलगणकम्मे सिप्पे आजीवणा तु पंचविधा', जात्या संपन्नोऽहमिति मानं करोति, प्रकाशयति चात्मानं स्वपक्षे तथाचैन कश्चित्पूजयति, एपा हि आजीविका च भवति मददोपश्च, आजंजवं पुणो पुणो चाउरंते संसार| कंतारे, विपर्यासो नाम जातिमरणे, किमंग पुण जो सव्यसो चेव मुकधुरो लिङ्गमात्रावशेपः नानन्तकालमटति, जमेते दोसा | समाधिव्याघातमदसुमत्ताणं आयरियपरिहावीणं तस्मादिमः शिष्पगुणैर्भाव्यं, तंजहा-'जे भासवं' वृतं ।। ५६९।। सत्यभाषा वान् धर्मकथालब्धियुक्तो वा भाषावान् , सुष्टु साधु वदति सुसाधुवादी, मृष्टाभिधानो बा, क्षीरमध्याश्रयादिप्रणिधानवंति 'सेकालं |गोवलंभो तथा के' यं च णए पुरिसे, आक्षिप्तः पडिभणति-उत्तरं भापते, प्रतिभणतीति प्रतिभाणवं, उत्पत्तिक्यादिबुद्धियुक्तः सन्न || प्रतिभापितवान् , अर्थग्रहणसमर्थो विशारदः, प्रियकथनो चा, कश्चिद्धर्मकथी अपि वादी अत्यर्थमागादप्रज्ञः, विशेषिकादिहेतुशाखाणि, तैरस्य भावितः आत्मा स भवति भावितात्मा. अण्णं जणं अण्णमिति योन भाषावान संस्कृतभाषी वा असाधुवादी न स्पृष्टवाक् संप्रतिपत्तिकुशलो न, न च लोकलोकोत्तरशास्त्रेषु आगाहप्रक्षेन सुभावितात्मा, स एवंविधः कश्चित् पपणसा णाम प्रज्ञया परिभवति न वासनाहः उच्यते-'एवं ण से होइ' वृत्तं ।।२७०।। एवं न से होति समाधिपते एवमनेन प्रकारेण | समाधिप्राप्तः चतुर्विधसमाधिग्राप्तः, यः प्रज्ञया भिक्षुरात्मानं विउकस्सति-अहं श्रेष्ठो नान्य इति, अथवाऽवि जे ताव मदेण | मत्ते (मयावलिते) अहं वत्थपडिग्गहपीठफलगसेज्ञासंथारंगमाही अण्णमवि उप्पावेउं सत्तो, किमंग पुण अप्पणो उप्पादेतुं तुम [५५७५७९] ॥२७॥ [283]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy