SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (०२) अरत्यभि प्रत सूत्रांक ||५५७ “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-१७९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: 15 , इत्यर्थः क्वचिद् ग्राम नगरे वा द्धाओ संमत्ताओ अविसुद्धाओ असंमत्ताओ, कचित् सूत्रे वाऽर्थे च दृष्टयम्मी, दृष्टसारो दृष्टधा थीसूत्रकताङ्गचूर्णिः MA अनुप्रविश्य गच्छासी णिग्गतो वा से एसणं जाणमणेसणं च स एमणा बायालीसदोमविसुद्धा तनिवरीता अणेसणा, अथवा ॥२८॥ एमणा जिनकप्पियाण पंचविधा अलेवाडादि हेडिल्लातो अणेसणा, अथवा जा अभिग्गहिताणं सा एसणा, सेसा असणा, जो पुण | अण्णापाणे य अणाणुगिद्धे, सया सकेति परिहरितु सो चेव य जाणगो, किंच-अरर्ति रतिंच अभिभूय भिक्खू वृत्तं ॥५७८।। | अरति संयमे रतिं असंयमेचि, अभिभूय णाम अकमिऊणं, बहुजणमज्झम्मि गच्छयासी, एगचारित्ति एगल्लविहारपडिवण्णगा, अर| तिग्रहणात् परीसहगाहणं, एगंतमोणेणं तु एगंतसंयमेणं, एकान्तेनैव संजममवलम्बमानः पृष्टो वा किंचिद्वाकरोति, न तु यथा | मौनोपरोधो भवति, संयमोपरोध इत्यर्थः, तद्यथा-'जाय भामा पाविका सावा सकिरिया', किंच से नागरेति ?, उच्यते, एगस्स जंतो गतिरागती य, एक एव च परभवं यात्यात्मा, एक एव चागच्छति, उक्तं हि-'एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम्। | जायत्येको मृपत्येको, एको याति भवान्तरं ।। ९॥ पत्तेयं पत्तेयं जाति पत्तेयं मरति । धर्म कथिकविशेषस्त 'सयं समेचा वृत्तं । 111०७५|| स्वयं समेत्येति स्वयं ज्ञात्वा तीर्थकरः अन्यः सुच्चा भासेज धम्म हिययं पयाणं हितं इहलोके परलोके य, किंच जे गरहिता सणिदाणप्पयोगा गर्हिता निन्दिता 'णिदाण बंधणे सह णिदाणेण प्रयुंजत इति प्रयोगा-त्रिविधाः, अथवा कम्म, कथा | | अधिकता, तेन ये वाक्यशेपाः प्रयोगा गर्हिता, तद्यथा-शास्त्रं सपरिग्गहं कर्म प्रज्ञापर्यतः कुतीथिनी न प्रशंसति, एतेऽपि हि काय. क्लेशादीन कुर्वते, सावञ्जदानं वा प्रशंसंति, न वा तथाप्रकारं कथं कहेजा जेण परो अकोसेज बहेत एवमादी वागदोपां धर्मजीवितोपरोधकत्वेन न सेवते सुधीरधर्माणः कथकाः। किंच-'केसिंचितझाए(इ)अबुज्झभावं' ।।५७६।। खरफरुसाइ भणेजा, मा भूत्, ५७९|| दीप अनुक्रम [५५७५७९] ॥२८१ [285]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy