SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-५७९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक श्रीराध- तामणिः ||२७४॥ ||५५७ ५७९|| दीप अनुक्रम सुहं परायएहिं हत्थेहि इंगाला कड़ि अंति, अथवा यः शास्ति से शास्ता-आचार्य एव, तपि चोदंति, अशीलो वा, असंतिभावे या शास्तृतिर स्कारादि वद्यमाणो, असत्पुरुषाः सुशील दुःशीलं वदंति, दुःशीलं सुसीलं च ।। किञ्च-'विसोधियं वा (ते) अणुकोयते (अणुका यंते) वृत्तं ॥ ५५९॥ विसोधिकरं विसोधियं, धम्मकथा सुत्तत्थो वा, अनु पश्चाद्भावे, कथितमाचार्यः अनु कथयन्त्यन्येषां, तथाऽऽचार्यपरंपरागतं गाणं चरित्र वा जमालिपमिती य आतभावेण वियागरेति, भावो नाम ज्ञानं अभिप्रायो वा, उस्सुत्रं पनवेति, यैर्वा धैर्येणाशकान्तः परिणामयितुं वितहं कथयंति, आचार्यसमीपे गोष्ठामाहिलवत् , निग्गता वा जमालिवत् , एवं न युज्यते, यथोदितमेव संयुज्यते, इत्येवमातभावेन वियागरेंति, केचित् कथ्यमानमपि ब्रुवते नैतदेवं युज्यते यथा भवानाह, स्यादेनं तु युज्यते, स एवं स्वछन्दः अहाणिए होइ बहुगुणाणं अनायतनं असम्भवः अनाचार: अस्थानमित्यनर्थान्तरं गुणाही 'सुस्ससति पडिपुच्छति सुणेति गेहति य ईहए आवि। ततो अपोहए वा धारेइ करेइ वा सम्मं ॥१॥' एतेसिं सुस्ससणादीणं गुणाणं अत्थाणं भवति, पैनयिकमन्योऽन्यसाधारणवैयावृत्त्यादीनां च अथवा 'सवणे गाणे' पठ्यते च-'अहाणिए होंति बहुणिवेसो' अस्थानिको गुणानां, दोषाणां तु बहूनिवेशो भवति, नियतं वेशो निवेशोऽनयिकादीनां दोपाणां,जेणाणसंकाए मुसं वदन्ति गाणे संका णाणसंका तेसु तेसु णाणंतरेसु एवमेतन युज्यते अथवा संकेतितमान्यार्थाः, जे ज्ञानवन्तमात्मानं मन्यमानाः असं लवंति अभयभावे छन्दता णियमा चेव मुसंवदंति जमालिवत् , जंमि अणुवादी अमिणिवेसेण भवति तदपि मृपा भवति, 'जे आवि पुट्ठा पलिकंचयंति' वृत्तं ।। ५६०॥ य इत्यनिर्दिष्टनिर्देशः, केनविऽधीतं कस्यचित् सकाशात् जात्यादिपरिपेलवस्य, स च पृष्टः केनचित्-कस्य सकाशात् भवताऽधीतमिति ?, स तस्मादाचार्याजात्यादिभिरात्मानमुत्कृष्टं मन्यमानः तमाचा [५५७५७९] ||२७४॥ [278]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy