SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-५७९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक श्रीसूत्रक- सानाचूर्णिः ॥२७५|| आचार्यापलापादि ||५५७ ५७९|| दीप अनुक्रम यमपलपते, प्रख्यातमन्यमुद्दिसति, योऽपि तावद् यथा वैरस्वामी पदानुसरणलब्धिसम्पन्नः, आयरिआओ अधिकतरं पण्णवेति, तेनापि न निलवितव्यः आचार्य:, किमंग पुनर्ये समानो न्यूनतरो वा, जे पुट्ठा भणंति अत्तकस्सेण-मया चैतद्विस्तरतो विकल्पितं अर्थपदं, सूत्रं वा विसोधितं, सो णिण्हगो असंतिभावद्वितो, यस्य चा सकाशात् केनचिदधीतं ग्रहणशक्तितया वा तेनान्यतोऽधिकमधीतं शब्दच्छन्दहेतुतर्कादि गृहवासे वा तेन शब्दादीन्यधितानि, परेण चोदित:-त्वया अमुकाचार्यस्य सकाशात अधीतमिति ?, स किं जानीते बराको मृत्पिण्डः यस्यौछावपि न सम्यक्, यतः अभ्युत्थानादिविनयभीतानि यति, एवं णाणे पलिउंचणा, सणे य, चरिते तु कोइ कोई पामत्थादि पुढविकाइयादि समारभते, कप्पाकप्पविधिष्णुणा मावगादिणा पुट्ठो-किह तुझं एतं कप्पती ?, | उदउल्लादि गेण्हंतो वा अमुगो ण एवं गेहति तुम कहं एतं गेण्डसि?, तुझं बा एतं एवं आगतेल्लगी, एवं पुडो इह लोग कथेती, | नइतुं इमं लोयं जोणिधम्म, सो पलिउंति, सोऽत्थ कि जाणति? तुम वा किं जाणसि?, चीर्णवता वयं, पलिउंचंता आदाणमट्ट बलु आदानं शानादीनि, आदीयत इत्यादानं आदातव्यमित्यर्थः, अमाधुमाधुमानीनः साधुगुणवाह्यास्ते अमाधव एव साधुमानिनः, अणोपसंखाए य ते साधुवाद वदन्ति, स: असाधुः साधुमाणी, दगुणं करोति स पापि, वीया बालस्म मंदया, एवं शुद्धखंतिपरिचाए द्वितीयं पापमासेवंतो, एवं मायान्विताः एहिति ते अणतसंमारिय, दायोधिपलाभियं कर्म पंधिया अगाइयं । जाइतब्यमरितव्बाई घातमेहिंति, एवं माणलोभादोसेवि, कोये तु सब एवं प्रतिपेधः क्रियते', 'जो कोहणे होति जगहभासी' वृत्तं ॥ ५६१ ।। जगतः अट्ठा जगतहा, जे जगति भापले, जगात २ तागत् खरफरुमणिठ्ठराणं असंयतार्थ इत्यर्थः, न पुनराचार्यादीन साधून गृहिणो वा खरफलमणिटुराणि भगति, कामकलुगादीणि वा, अथवा जगदर्था छिन्दि भिंदी वध मार- [५५७५७९] ॥२७५|| [279]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy