SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-५७९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||५५७ SARAMINAT ५७९|| दीप अनुक्रम का श्रीस्वक- कदाचिन्मन्दस्वभावः कदाचिन्मृदुस्वभावः कदाचिन्निधर्म एव भवतीति, कृत्वा च कृत्यं कश्विनिवर्त्तते कश्चित्सुतरां प्रवर्तते, अन्यस्य अशीलासाङ्गचूर्णिःचान्यः परीपहो दुर्विपहो भवति अथवा दारुणादारुणखभावत्वाच नानाप्रकारं पुरुपजातं भवति, सतोय धम्म असतोय असीलं'। LAL दयः ॥२७३।। IN सदिति शोभनस्तस्य सतः धर्मो भवति, यथार्थः, एवं समाधिर्मार्गश्च, असदिति अभावे जुगुप्सायां च, अभावे तावत् अशीला एवं गृहस्थाः, जुगुप्सायां अशीलानारीवत् नामौ न शीला किन्तु अशोभनशीलत्वात् अशीला इत्यपदिश्पते, दुगुंछायां पासत्थादयो, | अण्णाउत्थिया पामत्था य कुसीला, सर्वाशुभनिवृनिः शान्तिः सर्वभूतशान्तिकरत्वात् , सर्वाशुभानिवृत्तिः अशान्तिः, तथा च परमा शान्तिनिर्वाणं भवति, अशान्तिरशीलः आत्मनः परेषां च, इह या शान्तियत्यमुत्र च तां कर्मनिर्जरणशान्ति, प्रादुः करिष्यामि | प्रकाशविष्यामीर्थः, कर्मबंधकरणं चाऽशान्तिः, इह परत्र शिष्यदोपगुणांश्च प्रादुः करिष्यामि, तत्र तावच्छिष्यदोपाः । 'अहो य राओ असमुट्टिाहिं' वृत्तं ॥ ५५८ ॥ सम्यक् उस्थिताः २, सम्यग्गहणात् समुस्थितेभ्यः संयमगुणस्थितेभ्यथ द्विविधां शिक्षा गृहीत्वा तीर्थकरादिभ्यः 'तधागतेभ्यः' संमारनिस्सरणोपायस्तावत् प्रतिलभ्यते, प्रतिलभ्य ज्ञानदर्शनचारित्रवन्तः धर्म FA प्रतिलभ्य तीर्थकरोपदेशात् जमालिबदान्मोत्कर्पदोपाद्विनश्यन्ति, गोहामाहिलावसानाः सर्वे निहवाः आत्मोत्कर्षाद्विनष्टाः बोटिकाश्च, एयमात्मा समाहिमाघातमजोसयंता भावसमाधिव्रख्यातः, तीर्थकरैः जुपी प्रीतिसेवनायोः, तं 'अजोसयंता' कम्मोदयदोसेणं केयि दुपियबुद्धयः असद्दहंता केचित् श्रद्दधतोऽपि धृतौ अपि दुर्वलाः, यावीवमशवतो यथारोपितमनुपालयितुं जेहि चेय णिकारणयच्छलेहिं पुत्रवत् संगृहीताः ते चेव कहिंचि दुक्खलितादौ, मणो अणुत्तरं वा साधु पडिचोदेति-मा एवं करेहित्ति, नेग शास्तारोपदेश इति, सत्थारमेवं फरसं वदंति सो हि न ज्ञातवान् , किंवा तस्म. उवदिस्संतस्सपि पारकस्स छिअति ? ॥२७३॥ PARAN [५५७५७९] [277]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy