SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||५५७ ५७९|| दीप अनुक्रम [५५७ ५७९] A WA श्रीसूत्रताङ्गचूर्णिः ॥२७२॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], निर्युक्तिः [१२२-१२६], मूलं [ गाथा ५५७-५७९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: अण्णा वि, एत्थ भाववितण अधियारो, अथवा भावतहं पसत्थं अपसत्थं च, पसत्येणाधिकारो, 'जह सुत्तं तह अत्थो' गाथा || १२४ || यदि यथा सूत्रं तथैवार्थो भवति तथा दर्शयति तहत्ति, किं भणितं होति १, जं सतं सोमणित्ति य, जं संत संसारनित्धारणाय प्रशस्यते तं सत्यभावतहं, जं पुण विद्यमानमपि दुगुंछितं तं संसारकारण मितिकृत्या अशोभनं आसीदित्यपदिश्यते, अशोभनमित्यर्थः, जो पुण एवं पसत्यभावत आयरियपरंपरेण आगतं जो उ छेयबुद्धीए । कोवेति च्छेयबुद्धी- दूषयति जमालिणासं व णासिहिति ॥ १२५ ॥ जो एयं आयरियपरंपरएण आगतं कोवेति सो-ण कुणेति दुक्खनोक्खं उज्जमाणोऽवि संयमपदेसु । तम्हा अतुक्करिसो वज्जेयधो जजणेणं ।। १२६ ।। णामणिष्कण्णो गतो । सुत्ताणुगमे सुत्तं उच्चारयन्यं, अणंतरसुचे वलयाविमुक्केति वृत्तं, इहापि वलयादी अवितहशीलेन प्रयतितव्यं वलय विनिर्मुक्तेन, भाववलयं माया, शिष्यदोपाश्च इहोक्ताः, अत्तुकरिसादीया भावदोसा वज्जेयच्चा, इत्यत 'आधातविजं तु पवेइयस्सं० ' वृत्तं ॥ ५५७॥ अ यथा मिथ्या, आहतधियं याथातथ्यं, शीलव्रतानीन्द्रियसंवरसमितिगुप्तिकपायनिग्रह सर्वमवितहं यथा तह, ते अनाचरतां च दोषान् वक्ष्यामः, अथवा व्रतसमितिकपायाणां धारणालक्षणादि, नित्याव्यग्रौ (निग्रहादिकं तुर्विशेषणे, ये च वितथमाचरंति तॉथ वक्ष्यामः, भृशमावेदयिष्यति, नानार्थान्तरभावे पुरिसजातिमिति, केचित्प्रियधर्माण, केयि अहाछन्दाः सत्पुरुषशीलगुणॉश्चोपदेक्ष्यामः, समोसरणे उत्थियगित्या दृष्टयो दर्शिताः इत्यतो नानापगारं पुरिसस्स जातं तिष्ठन्तु तावन्नानाप्रकारा गृहस्थाः, अन्यतीर्थिका पासत्यादयो संविग्गा य णाणापगारा पुरिसजाता णाणाछन्दा इत्यर्थः, अथवा किं चित्तं यदि नानाविधाः पुरुषाः नानाशीला एव भवन्ति, एक एव हि पुरुषस्तांनि तानि परिणामंतराणि परिणमते, णाणापगारा पुरिसजाता भवति, तंजहां- कदाचित्तीत्रपरिणामः [276] भाव तथावि ॥२७२ ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy