SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ताङ्गचूर्णिः ||२७१।। १३ याथा ||५३५ ५५६|| दीप अनुक्रम जासि जीवामि चिरं, मरामि च लई, वलयं कुडिलमित्यर्थः, तत्र द्रव्यवलयं नदीवलयं वा संखवलयं वा, भाववलयं तु कौतथानिक्षेपः चउसमोसरणं, कुडिलं तु मिच्छत्तं, बलयत्तएण मुको वलयादिविमुको हि, पठ्यते च-मायादिविमुक्के इत्यर्थः।। इति समवसरANणाध्ययनं द्वादशं समाप्त। ___आहयधियंति अज्झयणस्स चत्तारि अणुओगदाराणि, अधिकारो सीसगुणदीवणाए, अण्णंपि जंधम्मसमाधिमग समोसरणेसु | जं जत्थ अणुवादी तं च अवितत्थं भणिहिति, एतेसिं चउण्हवि धम्मादीणं विपरीतं वितह, अत्र चायं न्यायः-यदुत उपसर्ग प्रत्यय विमुक्ता प्रकृतिनिक्षिप्यते, यतः 'णामतह'मित्यादि ॥१२॥णामणिकण्यो आयतधिज, तं चतुर्विध अत्तं, जहा णाम-IM | तहं ठवणतहं दवतहं० गाथा ॥ ९२२ ॥ तं च यतिरित्तं दव्यतह तिविधं सचित्तादि, सचितं जहा सर्व एव जीवः उपयोगस्वभावः, अथवा जो जस्स दब्बस्स सभावोत्ति, कठिनलक्षणा पृथ्वी द्रवलक्षणा आप इत्यादि, अथवा दारुणस्वभावः मृदुस्वभावो वा, जो जस्स वा अचित्ताणं गोसीसचंदणकंचलरयणमादीणं, जहा-'उष्णे करेती शीतं स.ए उण्हत्तणं पुणरुवेति' मीसगाण | तंदुलोदगमादीणं जाब ण ता परिणतं, भावतरं पुण णियमा० गाथा ।। १२३ ।। भावतई, तत्य छविधो भायो, तंजहा| उदइयभावतह, उपसमणमेव औपशमिकः अनुदयलक्षण इत्यर्थः, क्षयाजातः क्षायिकः, किश्चित्क्षीणं किंचिदुपशान्तं क्षायोपशमिकः, तॉस्तान् भावान् परिणमतीति पारिणामिका, एवं समवायलक्षणः सान्निपातिकः, अथवा भावतह चउधिध-दसणं णाणं चरितं विणय इति, णाणं पंचविध स्वे स्वे विषये अवितहोपलम्भः, एवं तु विधिः, दसणे चक्खुदंसणादि, चरिचे तवे संयमे य, तवे दुवालसविधे संजमे सत्तरसविधे, विण यस्स वा बायालीसतीविधस्स, ज्ञानदर्शनचरिते जो वा जस्स जहा जदा य पउंजियचो, २७१॥ [५३५५५६] | अस्य पृष्ठे त्रयोदशमं अध्ययनं आरभ्यते [275]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy