SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत पीसत्रक नित्यलोकादि सूत्राक ||५३५ ५५६|| दीप अनुक्रम निवृत्तिमूलं वा धर्म देक्ष्यन्ते ?, एवं शाक्या अपि एवं वन्ध्याः , नितिओ गाम नित्यकालमेघ शून्यः, शुन्य वा न चोच्छिमाणमयते, कसिणो नाम गृहनगरपर्वतद्विपदचतुष्पदादि सर्वो वन्ध्यः, त एवं विद्यमानमपि लोकं न पश्यति, दृष्टान्तः-'जहा य| २६२॥ अंधे सह जोतिणावि' वृत्तं ॥५४२॥ यथेति येन प्रकारेण, द्योतयतीति द्योतिः आदित्यश्च चन्द्रमाः प्रदीपो वा, धोतिना सह | सहयोति नानादिरूवाणि घडादीणि, न पश्यन्ति, जग्गतोऽपि वर्तमानानि स्पर्शनापि न तेषां वर्णादिविशेष पश्यन्ति, नयतीति ने हीने यस्य नेत्रे स भवति हीननेत्रः, उदत्ते उपहते वा संतं तु ते एवं अकिरियाता संतमिति विद्यमानं, तु पूरणे, अकिरियावाइणो, अकिरिओ मिच्छत्तोदयान्धकारात जीवादीन् पदार्थान्न जाति, अथवा किरियं न ते पस्संतित्ति क्रियावा द्रव्याणां आगमनगमनाद्याः क्रियाः पश्यन्तोऽपि न पश्यन्ति, स्वयं क्रियासु वर्तते उघवत् , न चैताः न पश्यन्ति, निरुद्धा येपां प्रज्ञाः ते भवन्ति निरुद्धपन्ना णाणायरणोदयेन, अथवा ते वराकाः कथं ज्ञास्यंति ये आगमज्ञानपरोक्षा एव ?, जे पुण ण निरुद्रूपन्ना | ते प्रत्यक्षेण वा आगमेन परोक्षेण जीवादीन पदार्थान यथावजानति, तत्रावधिमनःपर्यायकेवलानि प्रत्यक्ष, मतिः श्रुतिः परोक्ष, प्रत्यक्षज्ञानिनस्तावत् जीवादीन पदार्थान् करतलामलकवत् पश्यन्ति, समत्तसुतणाणिणोवि लक्षणेण, अटुंगमहानिमित्तपारमा अर्थ च साधबो जाणति णिमित्तेणं, 'संबच्छर सुमिणं लक्ग्वणं च'वृत्तं ॥५४३।। संवत्सरनिमित्ते इमे एगदिया, तं०-संवच्छरोत्ति वा ओतिसेत्ति वा, सुमिणं सुविण ज्झाया व, लक्खणं सारीरं, एतेण चेव सेसयाईपि सूइताई, तंजहा-भोमं १ उप्पातं २ सुमिणं ३ | अंतरिक्खं ४ अंग५ सरं६ लक्षणं ७ वंजणं ८, चमस्स पुच्चस्स ततियातो आयारवत्थुतो एतं णीणीतं, एतं बहने अधिञ्जिता, एवं अटुंगं णिमित्तं बहवे समणा अधिजिताण 'मधलोगसि जाणंनि अणागताई' अतिक्रान्तवर्नमानानि च, केवलिबद्वा [५३५५५६] ॥२६॥ [266]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy