SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||५३५ ५५६ ॥ दीप अनुक्रम [५३५ ५५६ ] श्रीसूत्रकचूर्णिः ॥२६१॥ SECREEN “सूत्रकृत” अंगसूत्र-२ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], निर्युक्तिः [११६ १२१], मूलं [ गाथा ५३५-५५६ ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - लोच्छणा अप्पाणं परं वा तदुभयं वा बुग्गाहेमाणा विरुवरूवाणि दरिसणाणि, कथं ?, दाणेण महाभोगा देहिनां सुरगतिथ शीलेन । भावनया च विमुक्तिरित्यादि, किंच-यथ वेदान्तथ के ब्राह्मणे दधात्, यो वा विहारं कारयति, किंच- 'एगपुष्फ पदाषेण, आसीतिः कल्पकोटयः । सुखिनस्तिष्ठति, एवमकिरिओ आता जेसिं ते होंति अकिरियाता, जमादितित्ता मणुस्सा जमित्यनिर्दिष्टस्य निर्देशः, आदित्वा गृहित्वा स्वयं अन्यांश्च गाहित्वापि अणादीयं अणवदन्गं संसारं भमंति, किञ्चान्यत्, यदि | सर्वमक्रियं तेन कथमादित्यः उत्तिष्टति अस्तं वा गच्छति ?, कथं वा चन्द्रमा बर्द्धते हीयते च १ न वा सरितः प्रस्थन्देरन्, नवा वायवो वायेयुः सर्वसंव्यवहारोच्छेदः स्यात् एवमुक्ताः ब्रुवते -'णातियो उट्टेति ण अत्थमेई 'ति वृत्तं ॥ ५४१ ।। आदित्य एव नास्ति, कुतस्तर्हि तदुत्थानमस्तमनं वा १, मृगतृष्णिका सदृशं तु एतदिति लोहितमर्कमंडलमवभासते एवं चन्द्रमापि नास्ति, कुतस्तर्हि वृद्धिहासोत्थानास्तमनानि १, किंच-संघातो मरीची उट्ठेति, उट्ठो णासेणं इमं लोगं तिरियं करेति, करेत्ता सेणं इमं लोगं उज्जोदेति पभासति न सरितोऽपि ण संदंति, न च न वायवः, ततः कथं न संदिष्यते वास्यति चा ?, स्याद् बुद्धि:-उत्तिष्ठन्नादित्यो दृश्यते अस्तं च गच्छन्, यतः पूर्वस्यां दिशि दृष्टः अपरस्यां दिशि दृश्यते, तेन क्रियावान्, देवदत्तस्य हि गतिपूर्विका देशान्तरप्राप्ति दृष्ट्वा चन्द्रादित्यावनुमीयेते, सरितश्च स्यन्दमाना दृश्यन्ते, वायवथ वृक्षाग्रकंदादिभिरनुमीयते क्रियावंत इति, तचासत् कथं ?, गतं न गम्यते तावत्, अगतं नैव गम्यते । गतागतविनिर्मुक्तं, गम्यमानं न गम्यते ॥ १ ॥ एवमयं वंध्यो लोकः, वंध्यो नाम शून्यः, अथवा वन्ध्यावत् अप्रसवत्वाद्वन्थ्यो, लोकायतानां हि न मृतः पुनरुत्पद्यते, एतावानेव परमात्मा, त एवं दर्शनं भावयंति, गलागत्यमपि कुर्याणा नोद्विजन्ते, मातरं भगिनीं वा गत्वा नानुतप्यंते, येषां बंधाभाव एव ते कथं पापेभ्यो निर्वत्र्यन्ते ? [265] विरूपदर्शनादि ॥२६१ ।।
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy