SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक श्रीक्षकवागवूर्णिः ॥२५६॥ निषष्ट्य. धिक त्रिशतपाखंडा ||५३५ ५५६|| दीप अनुक्रम समोसराविअंति, जहा-संमवादे य मिच्छावादे य, तत्थ गाथा 'सम्मद्दिट्टी किरियावादी' गाथा || १२१ ।। ता किरियावादितेऽपि सति सम्मदिट्ठीणो चेव एगे सम्मदिट्ठीवादी, अबसेसा चत्तारिवि समोसरणा मिच्छावादियो, अण्णागी अविरता परस्परं विरुष्टयः, तेण मोत्तण अकिरियावादं संमावादं लघृण विरतिं च अप्पमादो कायव्यो जहा कुदसणेहि ण छलिजसि, तेण धम्मे भावसमाधीए भावमग्गे अ घडितानमिति, णामणिक्खेको गतो, सुनाणुगमे सुत्तं, अभिसंबंधो अज्झयणं अज्झयणेण | तेण णिब्युडेण पसत्यभावमग्गो आमरणन्ताए अणुपालेतब्बो, संसग्गे अप्पा भावेतन्यो, कुमग्गसिता य जाणिउं पडिहणेतव्या, | अवो चचारि समोसरणाणि, अथवा णामणिफण्णे चुत्तानि समोसरणाणि इमानीति वक्ष्यमाणाणि, प्रवदंतीति प्रवादिनो ते इमेत्ति, 'चत्तारि समोसरणागि सिलोगो ॥५३५।। चत्तारित्ति संखा परवादिपडिसेधत्थं अंते चउण्ह गहणं, समवसरंति जेसु दरिसणाणि दिट्टीओ या ताणि समोसरणाणि, प्रवदंतीति प्रावादिका, पि,पिधं वदंति पुढो वदंति, तंजहा-किरियं अकिरियं विणयं अ|पणाणमासु चउत्थमेव, तत्थ किरियावादीणं अत्थित्ते सति केसिंचि श्यायाकतन्दुलमात्रः केसिंचि हिययाधिहाणो पदी| वसिहो धम्मो(वमोजीबो)किरियावादी कम्म कम्नफलं च अस्थिति भणति, अकिरियावादीणं केइ णस्थि किरिया फलं त्वस्ति, | केसिंचि फलमविणस्थि, ते तु जहा पंचमहाभूतिया चउभूतिया खंधमेत्तिया सुण्णवादिणो लोगाइतिगा य वादि अकिरियावादिणो, अण्णाणिया भणंति-जे किर णरए जाणंति ते चेव तत्थुववअंति, किं णाणेणं तवेणं वत्ति. तेसु मिगचारियादयो अडवीए पुष्फफलभक्विणो इचादि अण्णाणिया, वेणया तु आदा)णामपणामादिया कुपासंडा, तत्थ पुर्व-'अण्णाणिया ताव कुसलावि सत्ता' वृत्तं ।।५३६॥ अकुशला एव धम्मोवायस्स, असंथुता गामण लोइयपरिक्खगाणं सम्मता, सवसत्थबाहिरा मुका, विति [५३५५५६] ॥२५६॥ [260]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy