SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||५३५ ५५६ || दीप अनुक्रम [५३५ ५५६ ] श्रीसूत्रपूर्णिः ॥२५७॥ H “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], निर्युक्तिः [११६ १२१], मूलं [ गाथा ५३५-५५६ ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: तिर्गिछिएणवि वितिमिच्छा गाम मीमांसा, तिष्णत्ति तीर्णा, णत्थिति तेसिं वितिमिच्छा अण्णाणित्तणेणं, अथवा ससमएवि ताव केसिचि वितिगिंछा उप्पञ्जति, किं तर्हि परसमये १, तं कतरेण उवदेसेण करेस्संति विचिकित्साऽभावं १, जोऽवि तेसिं तित्थगरो तस्सवि सुत्तं, ण अत्यविचारणा, अथ अस्थि समयहाणीत, एवं अकोविता, ण तं सयं अकोविदा, अकोविदानामेव कथयंति, को हि णाम विपश्चित् तान् अत्रवीत् जहा अण्णाणमेव सेयं अवद्धं कंमंच, अणाणुवीत्ति अपूर्वापरतो विचिन्त्य यत्किंचिदेवासर्वज्ञप्रणीतत्वात् बालवत् मुसं वदंति, शाक्या अधि प्रायशः अज्ञानिका एव तेपामज्ञानोपचित्तं कर्म नास्ति, जेसिं च बालमत्त सुत्ता अक्रम्मबद्धगा ते सव्व एव अण्णाणिया, सत्यधम्मता सा तेसिं जह चैव ठितेल्लगा तह चेव उवदिसंति, जहा अण्णायेगं बंधी गत्थि, तह चैव ताणि सत्याणि विवद्वाणि 'सर्व' (५३७) सन्धं मोसं इति चिंतयंता असाधु साधुति उदाहरंता सव्यंपि कताई मोसं होऊति, एवं ते चितयंता सच्चपि ण जाणंति, कथं १, साधू दट्टण ण साधुत्ति भणति, कयाइ सो साधु होज कताई असाधू, कयाइ चाउचओ कथाह पावंचितो, चोरो वा कदाचि चोरः स्यात् कदाचिदचौरः, एवं स्त्रीपुरुपेधपि वैक्रियः स्यात् वेसकरणा वा योजइतव्यं, गवादिपु च यथासम्भवावस्थासु पुरुषादिषु च इत्येवं सर्वाभिशंकितत्वात् तदसाधुदर्शनं साधुति ब्रुवते, साधुदर्शनं चासाध्विति, अथवा सचं मुसंति इति भासयंता, जो जिणपण्णत्तो मग्गो समाधिमग्गो तमेते अण्णाणिया सचमपि संत असचंति भणति, अथवा सचो संयमो तं सचदसप्पगारा य असचं भणति असंयममित्यर्थः, जहा ते किल भणति तहा सचं भनंति, अणुवातो सचं तं च कुदंसणमण्णाणवादं साधुति भणति, असाधू अण्णाणियं साधूति भणंति, तच्छासनप्रतिपन्नांच असाधून् साधून् ब्रुवते, वृत्ता अण्णाणिया । इदानीं वेणइयवादि, जेमे जणा वेणइया अगेगे, पुट्टावि भावं विशियं [261] Comm विचिकित्सादि ॥२५७॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy