SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||५३५ ५५६ || दीप अनुक्रम [५३५ ५५६ ] श्रीक ॥ङ्कचूर्णि : ॥२५५॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], निर्युक्तिः [११६ १२१], मूलं [ गाथा ५३५-५५६ ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: वीसं बीसं एताओ णत्र वीसाओ आसीतं किरियाचादिसतं भवति । इदाणिं अकिरियाचादि-कालयच्छा नियति भावेश्वरात्मनचतुरशीतिः। नास्तिकवादिगणमतं न संति सप्त स्वपरसंस्थाः ||१|| इमेनोपायेन णत्थि जीवो सतो कालओ १, गत्थि जीवो परतो कालओ २, एवं यदृच्छाएवि दो २ णियतीएवि दो २ इस्सरतोवि दो २ स्वभावतोऽपि दो २, सर्वेऽवि वारम, जीवादिसु सत्तसु गुणिता चतुरसीति भवंति । इदाणि अण्णाणिय- अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसत् द्वेधाऽवाच्यं च को वेत्ति १ ॥१॥ ६७, इमे सतविविधाणा-सन् जीवः को चेति १ किं वा गातेण ११, असन् जीवः को वेत्ति ? किं वा तेण णातेण ? २ सदसन् जीव को वेत्ति किं वा तेण णातेण १ ३ अवचनीयो जीवः को वेत्ति किं वा तेण णातेण १४ एवं सत् अवचनीयः ५ असत् अवचनीयः ६ सदमत् अवचनीयः ७, अजीवेअवे ७, आश्रवेवि ७ संबंधे।ये ७ पुण्णेवि ७ पातेवि ७ संवरेवि ७ णिजराएचि ७ मोक्खेवि ७, एवमेते सत्त पत्रमा सत्तड्डी, इमेहिं संजुत्ता सचसड्डी हवंति, तंजहा - सन्ती भावो | त्पत्तिः को वेत्ति १ किंवा ताए जाताए । असती १ भावोत्पत्तिः को वेति ? किं वा ताए माताए १२ सदसती भावोत्पत्तिः को | वेत्ति १ किंवा ताए णाताए १ ३ अवचनीया भावोत्पत्तिः को वेत्ति ? किं वा ताए जाताए ? ४, उक्ता अज्ञानिकाः। इदाणिं चैनविको-चैनयिकमतं विनयश्रेतोवाकायदानतः कार्यः । सुरनृपतियतिज्ञातिनृस्थविराधमातृपितृपु मदा ||१|| सुराणां विनयः कायन्यो, तंजहा- मणेणं चायाए कारणं दाणेणं, एवं रायाणं ४ जतीणं ४ णाणी (ती)णं ४ थेराणं ४ किवणाणं ४ मातुः ४ पितुः ४, एवमेते अट्ठ चउका बत्तीसं, सव्वेवि मेलिया तिणि तिसट्टा पावादिगसता भवति, एतेसिं भगवता गणधरेहि य सम्भावतो निश्वयार्थ इदाध्ययनेऽपदिश्यते, अत एवाध्ययनं समवमरणमित्यपदिश्यते, ते पुग तिष्णि तिसट्टा पावादिगसता इमेसु दोसु ठाणेसु ॥२५५॥ [259] त्रिपष्ट्य धिक त्रिशतपाखंडाः ACCESS
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy