SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत श्रीसूत्रतारचूर्णिः ॥२५॥ सूत्रांक ||५३५ ५५६|| दीप अनुक्रम त्रिषष्य| सरणं, चतुष्पदानां निर्वाणादिपु गयादीनां समोसरणं, अपदानां नास्ति स्वय समोसरणं, गत्यभावात् , सहजानां वा स्वयमपि भवति घिक त्रिशवृक्षादीनां समोसरणं, अचेतनानां अभ्रादीनां, खेनसमोसरणं जंमि खेत्ते समोसरति द्रव्याणि, जहा साधुणो आणंदपुरे समो तपाखंडाः सरंति, कालसमोसरणं वैसाहमासे जत्ताए समोसरंति, वासासु वा जत्थ समोसरंति, तहा पक्षिणो दिवाचरा वन-17 खंडमासाद्य समवसरंति । 'भावसमोसरणं पुणगाथा ॥११७|| तिण्णि तिमट्ठा पावादियसयाणि णिग्गंथे मोत्तूण मिच्छाII दिविणोत्तिकाऊण उदइए भावे समोसरन्ति, इंदियादि पडुच खोपसमिए भावे समोमरंति, पारिणामि जीव, एतेसु चेव तीसु|| भावेसु तेसिं सन्निवातिओ भावो जोएतच्यो, सम्मदिट्ठीकिरियावादी तु छसुवि भावेसु, उदइए भाये अण्णाणमियत्तबासु अट्टसुचि कम्मगतीसु समोसरंति, एवं चरित्ताचरित्ती य जोएयब्धा, उपसमिरवि भावे समोसरंति, उपसामगं पड्डुच उपसममङ्गीकृत्य, यदुक्तं भवति-अस्मिन्नेव भंगद्वये भवंति, खओवममिएवि भावे समोमरंति अट्ठारसविधे खओवयमिए भावे, तद्यथा-ज्ञानाज्ञानदर्शनदानलब्ध्यादयश्चतुस्लित्रिपश्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाच, णाणं चउन्धिई-मतिसुतओहिमणपजवाणि, अण्णाणं मतिअण्णाणं सुतअण्णाणं विभंगणाणं, ज्ञानाज्ञानमित्यत्राज्ञानमिति यदुक्तं तदेकभावापकर्षमङ्गीकृत्य, यद्वा सामान्येऽन्ये च, केवलिनोवा | वदति, दरिसणं तिविधं-चक्खु अचक्षु अवधिसणमिति, लब्धिः पञ्चविधा-दानलाभभोगोपभोगरीरियलद्धी इति, संमत्तं चरितं | संघमासंयम इत्येतेऽष्टादश क्षायोपशमिका भावा भयंति, णवविध खाइगे भावे समोसरंति, तद्यथा-'ज्ञानदर्शनलाभभोगोपभोगगीर्याणि च,णाण-केवलणाणं, दंगणं केवलदंगणं, दाणलाभभोगोपभोगवीर्यमित्येतानि सम्यक्त्यचारित्रे च नब क्षायिका भाषा भवन्ति, | परिणामिएऽवि अगातियपरिणामियगे भावे समोमरंति, एवं सन्निपातिगेवि सण्णिकासो ओइयिकादयो द्विकादिधारणिकाः। अथवा २५३॥ [५३५५५६] [257]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy