SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [११], उद्देशक -], नियुक्ति: [१०७-११५], मूलं [गाथा ४९७-५३४] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ॥४९७ ५३४|| दीप अनुक्रम श्रीसूत्रक- सिलोगो ॥५३३।। अथ पुनस्तं अतानि आपणं चारित्रमार्गप्रयातमित्यर्थः, पठ्यते-अथेनं भेदमावणं भावभेदो हि संयम ।। भावभेदादि ताङ्गचूर्णिः एव, कर्माणि भिनतीति भेदः फासा सीतउसिणदंशमशकादयः उच्चावचा अनेकप्रकाराः परीपहोपसर्गाः स्पृशेत् ण तेहिं समवसर१२ अ० णानि विणिहम्मेजा ण तेहिं उदिण्योहिवि गाणदंसणचरित्तेसु जत्ताओ मग्गाओ विणिहण्योजा, पुवीए जिणेता संयमवीरियं उपादे॥२५२॥ | जासित्ति, जहा ते गुरुगावि उदिण्णा लहुगा भवन्ति, दृष्टान्तः--आभीरयुवत्ति, जात मेत्तं वच्छगं दुणि वेलाए उक्खिविऊण |णिक्खामेति, पीतं चैनं पुनः प्रवेशयति, तमेव क्रमशो बर्द्धमानं अहरहर्जयं कुर्वता जाब चउहायगंपि उक्खिाति, एप दृष्टान्तोऽयमर्थोपनयः-एवं साधुरपि सन्मार्गात् क्रमशो जयति उदीर्णैरपि परीपहन विहन्यते, वानेण व महागिरिरिति मन्दर संवुडे सि महापण्णे' सिलोगो ॥५३४॥ स एवं संवरसंवृतः प्रधानप्रज्ञः विस्तीर्णप्रज्ञो वा, दधाति बुद्ध्यादीन गुणानिति बुद्धा, पाठाHAIन्तर धीरं, द एसणं चरेआसित्ति दचेसणं चरे, अथवा दत्तमेपणीयं च यश्चरति स भवति दलेपणचरः, णिव्वुडे कालमानाखो शान्तसमितो णिम्खुडः शीतभूत इत्यर्थः, कालं कांक्षतीति कालकंखी, मरणकालमित्यर्थः, कोऽर्थः?-तापदनेन सन्मार्गेण अविश्राम गन्तव्यं यावन्मरणकालः, एवं केनलिणो मतंति, जं तुमे अजजंबू पुच्छिते 'कतरे मग्गे' तदेतस्य केवलिनो मार्गाHAIमिधानं कथितमनन्तरमाख्यातमिति ।। इति मार्गाभययनं ।। समोसरणंति अज्झयणस्स चत्तारि अणुभोगदारा, अधियारो किरियावादिमादीहिं चउहिं समोसरणेहि, णामणिकपणे मणिकखेवो गाथा 'समोसरणंमिवि छ' गाथा ॥११६॥ वहरि दब्बसमोमरणं सम्यक् समस्तं वा अवसरणं, तं तिविध सचित्तं दुपदादि यत्रैकत्र बहबो द्विपदाः वा बह्वो मनुष्या समवसरंति तं सचितं दधसमोसरणं दुपदसमोरणं, जहा साधुसमो- ॥२५॥ [४९७ ५३४] | अस्य पृष्ठे द्वादशमं अध्ययनं आरभ्यते [256]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy