SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०७-११५], मूलं [गाथा ४९७-५३४] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत पटकायः सूत्रांक श्रावक- ताङ्गचूर्णिः ॥२४३| ॥४९७ ५३४|| दीप अनुक्रम [४९७ च, नद्वत्सम्यग्मार्गमनुचर्य तीतद्धाए अर्णता जीवा संमारौषमतरिसु संख्येयाः तरंति साम्प्रतं अर्णता नरिस्संति णागतंति, तं DD | मोचा, तमहं श्रुत्या भवदादीन श्रोतृन् प्रति वक्ष्यामि, जायंति जन्तवः, जम्बूसाम्यादीनां आमत्रणं हे जन्तवः!,तं सुणेह मे | चरितमग्गं आइक्खिस्मामि, नन्दन(ज्ञानदर्शन)मार्गावपि तदन्तर्गतावेव, जेसु संजमिजति ते इमे, जहा-'पुढवी जीवा पुढो सत्ता' सिलोगो ॥५०३।। पृथक् इति प्रत्येकशरीरत्वात् , आउजीवा तदा अगणी पुढो भत्ता इति वर्नने, तेण रुक्खगहणेणं भेदो दरिसिते 'अहावरे 'मिलोगो ।।५०४॥ अहावरे तसा पाणा, पनं छकाय आहिया, एतावना जीवकाए, न हि असम्भूतो | विद्यते जीवः १, कायाः एते, 'सबासिं अणुजुत्तीहिं' मिलोगो ।।५०५।। अनुरूपा युक्तिः, जहा 'पुढवीए णिक्खेवो परू|वणा लावणं परीमाणं । उवनोए सत्थे वेदणा य चवगा णियत्तीय ॥१॥ किंच-अङ्कग्वजीवत्वं पार्थिवानां विद्रुमलवणोपलादयः स्वस्वाश्रयावस्थाः मचेतनाः, कुन:?, ममानजातीयांकुरमद्भावान , अशोविकाराष्ट्रावन, भूमिग्वयसामावियसम्भवतो दडुरं जलमुत्तं । अथवा मन्छो व मभावयोमसंभूतपातातो॥१॥ सात्मकं तोयं भौम, कुतः ?, समानजातीयस्व| भावसम्भवात् ददुखत् , अथवा अन्तरीक्ष्यमपि अभ्रादिविकारखभावसंभूतपातान् मन्स्यवत् , ग्रहणवाक्यं, इतरसंयोगात्तेजसां, तेज: | मात्मकं आहारोपादाना उद्घचनिशेपोलब्धेः हृद्विकारदर्शनाद् पुरुषवत् , ग्रहणवाक्यं, गतिमच्चाद् वायु वः प्रयत्नगतेः, यमादयं | सविक्रम इव पुमान् तीव्रमन्दम यान् गतिविशेपान् स्वेन महिना अयतीति, वेगवचाच वृक्षादीन उन्मूलयति, इत्यतो गतिमच्चाद्वायु वः, मान्मकाश्च वनस्पतयः जन्मजराजीणमरणभद्भावा स्त्रीवत् , आह-नन्वयमन कान्तिको जातायाख्यायाः विपक्षेऽपि दर्शनात् , तद्यथा-जातं दधि जीर्ण वासः संजीवितं विषं मृतं कुसंभकमित्यादि, उच्यते, न, वनस्पती ममस्तलिङ्गोपलब्धेः, दध्यादाव ५३४] ॥२४३।। [247]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy