SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०७-११५], मूलं [गाथा ४९७-५३४] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: मार्ग प्रत प्रश्नोत्तरे सूत्राक ॥४९७५३४|| दीप अनुक्रम श्रीमत्रक | भावमार्गा अपि दुःखाबहा एव ते, सम्यग्दर्शनज्ञानतपोमयस्तु प्रशस्तभावमार्गः, शुद्धः सर्वदुःखविमोक्षणः, तमेवंविधं जाणेहि वाचूर्णिः णं जहा भिक्खू यथेति येन प्रकारेण, भिक्षुरिति भगवानेव, यथा स भिक्षुर्ज्ञानवान् तथाभूतं त्वमपि जानीपे तमेवं जानीते, ॥२४॥ अथवा हे मिक्षो! तमेवं बेहि महामुणी, हे महामुने, स्थाकिमर्थमहं गृच्छामि ?, तत उच्यते-'जइ मे केइ पुच्छेजासिलोगो ॥४९९॥ देवाश्चतुष्प्रकाराः एते प्रच्छाक्षमा भवंति, तिरिया मणुस्सा, उत्तरगुणलद्धि या पडुच तियं अपि, कश्चित् गिरा वत्ति वयसावि पुच्छेज, तेसिं तु कतरं मग्गं तेषामजानकानां खयमजानका कतरं मार्ग कथं वा? कथयिष्यामि, अव्यावाधसुखादीनि | आवहतीति सुखावहः, अथवाऽभ्युदयकं निःश्रेयसं च, इति पृष्ट आर्यसुधर्मा जम्बूस्खाम्याद्यान् साधून प्रणिधाय सदेवमणुआसुरं IMIच परिसं णिस्साए कहेति 'जइ वो केइ०'वृत्तं ॥५००॥ जड़ वा केइ पुच्छेजा, जतित्ति अणिहिट्ठणिद्देसे, संसारभ्रांतिनिविण्णा देवा अदुव माणुसा। तेसिं तु इमं मग्गं आइक्खेज सुणेध मे, पठ्यते च तेसिंतु पडियो(सा)हेजा मग्गसारं सुणेह मे, साहितं प्रति अन्येषां साहति-कथितं सत् पडिसाहेजा, मार्गाणां सारः मार्गमारः। अणुपुब्वेण 'सिलोगो।।५०१।। कथं मार्गप्रतिपत्तिरेव तावद्भवति ?, उच्यते, अणुपुब्वेण महाघोरं, अणुपुञ्वेगंनि 'माणुस्स खेत्त जाती० गाथा, अथवा 'चत्तारि परमंगाणि' सिलोगो, अथवा 'पढमिल्लुगाण उदये गाथाओ तिष्णि, एवं 'कम्मकावयाणुपुर्वि०'गाथा, जाव 'बारसविधे' दुरन्तत्वात् महाघोराः, अणुपुंमिः दुस्तरं, महापुरिसा सुघोरमपि तरंति, घोरसंग्रामप्रवेशवत् , कासवेण प्रवेदितं प्रदर्शितमित्यर्थः, जमादाय इतो पुवं जं आयाय इति यमनुचरित्वा, इत इति इतस्तीर्थादवाक्, अद्यतनाद्वा दिवसादिति, समुद्रेण तुल्यं समुद्रवत् , व्यवहरंतीति व्यवहारिणः चणिजः, यथा तेऽतिक्रान्ते काले समुद्रं 'अनरिंसु०' सिलोगो ॥५०॥ अतरिष्यन् तरंति तरिष्यन्ति [४९७ ५३४] [246]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy