SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०७-११५], मूलं [गाथा ४९७-५३४] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: VAAN प्रत सूत्रांक ॥४९७ ५३४|| दीप अनुक्रम श्रीसूत्रक खेमे खेमरूवे च, एवं चउसुवि मग्गेसु योजयित्तव्यं, भावमग्गे एवमेव चतुभंगो, पढमभंगे मापदवलिंगजुत्तो साधू, अक्खेम- द्रव्यमा ताङ्गचूर्णिः रूवे कारणिो दवलिंगरहितो 'माधू, अक्खेमा खेमरू विगा पिण्डगा, अण्णउत्थिय गिहत्था चरिमभंगे, संमप्पणीतमग्गो गांदि ॥२४॥ गाथा ॥११२।। जो मो पसत्यभावमग्गो सो तिविधो-गाणं तह दसणं चरितं, तित्थगरगणधरेहिं साधृहि य अणुचिण्णो, तबिघरीशो पुण मिच्छत्तमग्गो, सो चरगपरिचायगादीहिं अनुचिण्णो मिच्छत्तमग्गो, येऽपि सस्थासनं प्रतिपन्नाः इडिरससातगुरुगा. गाथा ।। २१३ ।। इहिरसगारवेहि वा धम्म उबदिसंति तेऽवि ताव कुमग्गमम्गस्सिता, किमंग पुण परउत्थिगा तिगारवगुरुगा, छज्जीवकायवधरता जे उवदिसंति धम्म संघभत्ताणि करेमाणा एवमादि कुमग्गमग्गस्मिता जणा, जे पुण तवसंयमप्पहाणा० गाथा ॥११४।। सीलगुणधारी जे वदंति, सम्भावं णाम जहा बादी तहा कारी सबजगजीवहितं यं तमाह संमप्पणीतं, अवि तस्स पुण एगट्ठियाणि णामाणि भवंति, तंजहा--पंथोणाओ मग्गो गाथा ।।११५|| सव्या, णामणिफण्णो गतो। सुत्ताणुगमे सुत्नमुञ्चारेयव्यं, अञ्जसुधम्म जंबू पुच्छति-'कतरे मग्गे अक्खातेसिलोगो।।४९७।। आघात इति आख्यातः, माहणेत्ति वा सम णेत्ति वा एगहुँ, भगवानेवापदिश्यते, मतिरस्यास्तीति मतिमान् तेन मतिमता, तत्र ताव द्रव्यमागों वा अप्रशस्तभावमागों वा। HAN तेनारुपातः, अवश्यं तु प्रशस्तभावमार्गः पमस्थो आख्यातः, किं तेहिं ?, तेण दिट्ठो उज्जुगो य तं मे अक्खाहिजे मग्गं उज्जु| पवजिता ओधों द्रव्योधः समुद्रः भावे संसारोघं तरति । 'तं मग्गं णुत्तरं सुद्धं 'सिलोगो॥४९८।। तमोधतरं महापोतभूतं नाखोसरा, अन्ये कुमार्गाः शाक्यादयः, शुद्ध उति एक एव निरुपहत्वाचेवं, अथवा पूर्वापराव्याहतनया, वध्यदोपापगमा बुद्धाः, सबदुव विमोक्वणं अन्येऽपि प्रामादिमार्गाऔरश्वापदभयोपद्रुता दुःखाबहा भवंति, भूत्वा च न भवंति उदकायुपप्लवैः, अप्पगासे २४ - [४९७५३४] BE [245]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy