SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], नियुक्ति: [१०३-१०६], मूलं [गाथा ४७३-४९६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ॥४७३४९६|| दीप श्रीसूत्रक- 10 पास' जं व एतं एकत्वं एम चेव पमोक्खो, कारणे कार्योपचारादेष एव मोक्षः, भृशो मोक्षो पमोक्खो, सत्यवाय, अथवा ||D|| प्रमोक्षादि ताङ्गचूर्णिः जानादिसमाधि प्रमोक्षं, अमुसंति एतदपते, तदेकान्तसमाधिरेव प्रमोक्षः, अमुसंति अननृतः, अयं वा परमोक्षक इति,अक्रोधने; ॥२३५॥ न केवलमक्रोधनः, एवं अर्थभणे अयंकणो अलुब्भणे जाव अमिन्छादसणो, सत्या णाम संयमोऽनृतं वा, सत्ये रतः सत्यरत , सत्यो नाम संयमस्तस्मिन् , तपस्तपस्वी दुरुत्तरगुणाः, एते हि मूलोत्तरगुणा विचित्रा सगिर श्रीकृताः, तत्रोत्तरगुणा दर्शिताः, मूलगु णास्तु 'इत्थीसु या अरतमेहुणे या' वृत्तं ॥ ४८५ ।। तिविहाओ इस्थिगाओ, न रतः अग्तः विरत इत्यर्थः, परिग्गहं चेव FA अमायमाणे एवं सेसावि अहिंसादयो मूलगुगाः, चउत्थपंचमयाण तु बयाणं भावणा-उचावएहिं अनेकप्रकाराः शब्दादयः, अथवा उच्चा इति उत्कृष्टाः, अबचा जघन्याः, शेषा मध्यमा, त्रायत इति धाता, श्रि सेवायां, ते न संश्रियमानाः, असंश्रयमान एप च विषयान भिक्षुःममाधिप्राप्तो भवति, इहैव नैवास्ति राजराजस्य तत् सुग्वं' परे मोक्ष इति, स एवं समाधिप्राप्तः 'अरर्ति रतिं च अभिभूय' वृत्तं ॥ ४८६ ।। कण ?, समावीए, पतनादिफासंति, तणफासग्रहणेण कट्ठसंथारगइकडा य, समाधिसमाओगे हियाओ तत्थ तणहि विज्झमाणे वा अत्युरमाणे वा सम्म अधियासंति, सीतं सीतपरीसहो, तेऊ उसिणपरी सहो, तणादिफासग्गहणेण दंसगमसगादिपरीसहा गहिता, सदग्गहणेण सव्वे अकोसादिसहपरीसहावि गहिता, सुभिभिगहोण 2. इटाणिविसया गहिता, किंच-'गुत्ते वई ग ममाधिपत्ते' वृत्त ।। ४८७ ॥ मौनी वा समिते वा भाषने, भावममाधिपत्ते | भवति, लेसं समाहट्ट तिणि लेस्साओ अवहट्टु तिणि पसत्याओ उपहटु, मयतो ब्रजेत् परिवएन्ज, किंच-गिहंण छाए णवि च्छादराजा उग्ग एव परकृतनिलयः स्यात् , संमिस्स भावं प्रजायंतः प्रजाः-खियः, अथवा सर्व एव प्रजाः- ||२३५॥ अनुक्रम [४७३४९६] [239]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy